SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL. XXXII 11 त. यदुर्यदुपग्रहेण वंशस्ततःपरमगाज्जगतिः [प्रतिष्ठा(ष्ठाम्) । तस्मिन्नथायमभवत्प्र12 भवः प्रजानां लीलामयं वपुरमन्दबलन्दधानः । [५* यदोस्तस्मिन्वंशे समज13 नि स निर्वापितरिपुप्रतापस्तापच्छिन्निखिलजगतो राजनृपतिः । यदीय14 प्रोदंचच्चरणनखरत्नांशुजलधौ निमज्जन्तश्चित्रं जगदुपरि वृत्तिप्रणयिनः ॥ [*]' 15 खेल]त्खड्गावतंसो रणशिरसि वशीकृत्य कर्णाटराजं यः पांडयं दंडयित्वा ण्य16 धित जलनिधे स्तंभमभ्यर्णभूमौ । यद्वाणव्रातपातैन समरमरगर्भजज्ज17 जरो गूर्जरेन्द्रः स श्रीमानाविरासीत्तुहिनकरकुले सिंघणस्साहसांकः ॥ [७*] त18 स्मादभूत्प्रभुरशेषमहीपतीनां श्रीमल्लुगिविजयकार्माणकार्मुकश्रीः । यस्य प्र19 तापतरणौ तरुणे तरूणां च्छा(छा)येव दैर्घ्यमजहादरिभूभृतां श्रीः ॥ [८* ] यस्मिन् भ्रूभंग20 भीमे चलति वसुमतीमंडलं चंडभानोबिंब शैलेंद्रसंधिस्त्रिभिरभित इमे सं21 नियंते स्म सर्वे । वल्गद्भिर्वाजिबंदैस्तुरगखुरहतः पासुभिर्भीतिभिन्नैः क्षोणी22 ट्रैस्स प्रवीरस्तदनु समभवद्भिल्लमस्सार्वभौमः ॥ [*]* येनोद्यन्विंध्यभूभृत्प्रसभ23 नियमितः शूरमार्गन भेजे दृप्यच्चालुक्यवाताप्यपि च कवलितो येन जीर्ण- . 24 : क्षणार्धात् । येन प्रासाधि भूयो मलयपरिमलोद्गारिणी दक्षिणाशा स श्रीभि25 ल्लम देवो घटजमुनिरिवापीतकाकत्यसिंधुः ॥ [१०*]° येन सेनारजोराजिनिरुद्धे मि26 हिराध्वनि । वंध्यो विंध्यगिरिस्तम्भ: कुंभयोनेरकल्पत ॥ [११*' यस्संख्ये त्रिकलिंगरा27 जमवधीद्विद्वेषि।' सीमंतिनीनेत्रांभःप्रसरत्प्रगल्भलहर, निर्वाणवैरान- . 1 The subjects of king Rāja adored him so much that they longod for a [continued) stay on this earth only (and not for liberation). There is Atidayokti. [There are Rūpaka and Virõdhabhdsa.-Ed.) Read samaram-abha'.. . There is Upama. The splendour of the enemy kings is compared to the shadow of trees. Pratāpa-larasi is to be explained as prata par taranih iva or pratapah laransh eva or prata pa yuklah larasih. The third foot gives Chhekānuprāsa due to the repetition of t,r and n. [Pratapa-tarani exhibits Rapaka only.-Ed.] There is Yathasankhya as well as Kriyadipaka as all the three nouns, varumati-mandala (which is the mattor ba and sailendra-sandhi are connected with the same verb sa nuriyante. . .We may suggest Bhillamma° for the sake of the metre. • Bhillama is here likened to Agastya. The points of resemblances are brought out by double-meaning expressions. The verse implicitly suggesting the superiority of Bhillams over Agastya exhibits Vyatirika-dhean, • The dandals unnecessary.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy