SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 342 EPIGRAPHIA INDICA [VOL. XXXII 4 të || 3 || Luvdha (bdha)kānā1m-abhūd=vamśaḥ punyaḥ Kasyapa-gōtrajaḥ | pūr[tt]ē[n]a karmmanā saśvaj-jagat-samtōsha-pōsha-2 5 kaḥ || 4 Tatr=ājani janair-manyaḥ punya-karmaņi kōvidaḥ | Gōd[dha]lō märgan-anamdakamd-ölläsa-nav-amvu(bu)daḥ || 5 || 6 Krit-nik-vara-pritir-a-kimpurusha-sevitaḥ | anugra-mitrō yö bhā[ti] Rājarāja iv=āparaḥ || 6 Tasya Padm-abhi-3 7 [dha]h putro va(ba)bhüv=abhayado nriņām(nām) | yatra sarvv-ätmana chakre Padma padma iva [sth]itim (tim) || 7 Anamta-vasunā yēna tāpa-śāṁ 8 ti-krita krita[m](tam ) chamdren-eva jagat-sarvvam yasas-chaindrikaya sitam (sitam) || 8 Manaḥ Sa[m]bhu-smritau yēna karō vasu-visarjjane | pa 9 r-ōpakarane vu(bu)ddhir-vvāņi satyē niyōjitāḥ || 9 Prāņēbhyō=[pi*] priya tasya Siyā nām= abhavat=priya | satya-sila 10 kulais tulyä patipa (va)tni-dhuri sthita || 10 Tasyam-utpaditau tēna sutau sukrita-śālinā | sadgupair-iva yau punyai 11 va(r=va)rddhishpubhir-alamkritau || 11 Tatradimaḥ Kakali-namadheyaḥ kalāsu dakshō==jani nirvipakshaḥ yasy-amtaram[g]e bhrisam-utta 12 rathgaih punyair-aganyair-achalatvam-api 12 Tasy-anujah Aryasi jūṁgakö1 Göpala bhūmīpati-dharms-patraḥ | kahātrasyn påtrah sa 13 mabhut-su-vidyaḥ śrī-ranakas-Chachigadeva-saṁjñaḥ || 13 Sri-Kēdāram śraddhay=abhya rchya samyak śri-Somēsam pūjayitya cha kamam(mam () snätvā 14 tirthē pāvane śri-Prayage yên-apt-ochchaiḥ pāvanatvasya sīmā || 14 Sraddhaluna yēna Gay-asurasya sirshe pitribhyo vimȧlam vi 15 tirya | pimḍam krita triptir-anasi-bhōga samuddhritam svamcha (svasya) [aa]tam kulanām(nam) || 15 Vidhay-anekadha krityam tirthēshu cha raneshu cha | śrīmad-Go 16 pāladēvasya yō vibhōr-anriņō va(ba)bhau || 16 Sahaj-akhyā priya tasya sama bhut-sahajair= gunaiḥ chetō-har-arthinam nityain haramti vasu 17 bhir-vyathām (tham) || 17 Ten-asthiram kalayatā vasu jivitain cha puny-ātmanā sakalajatu-kripa-paripa ava-śreyasårh aatata-vri[ddhi-karo-bhyupa 18 yō matv-ĕyam-achchha-sa (sa) lila niramapi vapi[h] 18 N-anyō-sti mat-parō lōkē punyahêtur-it-iva ya ta[t]-aghata-nadal-lōla-ka 19 llōlair-adhigarjjati | 19 Phala-pushpa-nat-ānēka-sakhi-chchhanna-dig-antara | adhvanyaérāmtihā tēna vāṭik-eyam cha kāritā || 20 20 Śrīmad-Ganapati-nripatēr-bhrityō yō rāṇakaś Chachau-samjñaḥ tasy-anasva(śva)ram-etat-punya-sthanam subham bhavatu || 21 Śrīman-Mā 21 thura-Kayasthō Lõhaṭasy-amga-sambhavaḥ Jayasimha-kavis-chakre ruchiram-imām(mām) || 22 Mathur-anvaya-Kayastha-Sōma print[] 22 rāj-āmga-janmanā likhitā Maharajēna prasastir-iyam-uttama || 23 Samvat 1350 Kārttika-vadi 7 Vu(Bu) dha-vāsare || chha [*] 23 utkīrņņā Dēvasimhēna | kama[ṭhā]isaddhā".... 1 An unnecessary anusvara above this letter is rubbed off by the engraver. There is an unnecessary danda here to cover a little space at the end of the line. There is an unnecessary double danda here with a cancellation mark. There is a mistake here due to a syllable being dropped inadvertently. Read jämghikō-bhūd°. There is an unnecessary danda here together with a cancellation mark. This indicates the end of the writing (cf. above, Vol. XXX, p. 218). These may be two personal names, viz. Kamathai and Saddha.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy