SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 314 EPIGRAPHIA INDICA [Vol. XXXII Third Plate, First Side 27 ndra-pragiyamān-āvadāta-subha-kirttiḥ ||[8*] Sriya iva Vaidumvā(mb-ā)nvaya-payah payõnidhi28 samudbhavāyāš=cha [l*) yaḥ samajani Vinayamahādēvyāḥ sri-Vajrahasta iti tanayaḥ 29 || [9*] Viyad-situ-nidhi-samkhyān yāti Sāk-āvda(bda)-sam[ghē] dinakțiti Vrishabhastho Rõhiņi-bhe ku30 lagnē [l*] Dhanushi cha sita-pakshē Sri(Sürya-vārē tritiyāṁ yuji sakala-dharitrim 31 rakshitun yõ=bhishiktaḥ || [10*] Nyāyēna (yatra] samam=ācharitur tri-varggē märggē32 na rakshati mahim mahita-pratāpē [l*] (nirvyā]dhayas=cha niraghās=cha nirāpada33 s=cha sasvat=prajā bhuvi bhavanti vibhūtima[ttya]h | [11*][Vyā]ptē Ganga-kul-ottamasya yasa 34 să dik-chakravālē sasi-pradyot-āmalinēna (yasya] bhuvanaḥ(na)-prahlāda-sampādină (l*] 35 saindūrair=atisāndra-panka-patalai[h*] kumbha-[sthalī]-pattakēśvā(shv=ā)limpantanti) punaḥ pu Third Plate, Second Side 36 naś=cha haritām=ădhöraņā vāraṇān|| [12*] Anurägau(gē)ņa guņino yasya vakshē(ksho) mukhāvja(bja)37 yõ(yoḥ) [l*) asi(si)ně Sri-Sarasvatyāv=anukūlē virājita[h*] ||0|| [13*] Kalinganagarāt= paramamāhēsva(sva)ra38 paramabhattāraka-mahārājādhirāja-Trikalingādhipati-srimad-Vava'jrahastadēva[h*] kusali 39 samast-āmātya-pramukha-janapadān=samāhūya samājñāpayati [l*] viditam=astu bhavatām 40 Varāhavarttanyām | Harisa vēlli-grāmaḥ * chatuh-si(sī)m-āvachchhinnaḥ sa-jala-stha41 laḥ sarvva-pidā-vivarjjitam=ā-cbandr-ārkka-kshiti-sama-kālam yāvan=mātā-pitror= atma42 naḥ punya-yaso-bhivriddhayē kara-vasu-nidhi-sak-avdë(bdo) | Kärttika-māsa prathama-paksha-dvāda.. Fourth Plate, First Side 43 syām(éyām) Sõmavārē Kāsyapa-gotr-otpannaḥ Kayastha-varish[th]ah mahāpradā (dha)44 nih(nah) Dalamapeggadas=tasya bhāryya Mav&naka-nāmā tayāḥ pū(pu)troh(tro) Mē 1 Cf. nisarga-bhinn-aspadam=ēka-sanstham-asmin-dvayam Sritcha Sarasvati cha (Raghuvanía, VI, 29). * One va is redundant. * This danda is unnecessary. * This plato contains one more line of writing after this, which is erased. The engraving is not deep as it is elsewhere and the rbading seems to be the continuation of this line with ayan Somavāre U biki-grama nivast....
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy