SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 260 EPIGRAPHIA INDICA [VOL. XXXII 6 ra[ja]sā guņēna brahmim-upäśritya tanum Maheśaḥ | akalpayat-pūrvavad-ēva lōkān= sa[r]vän 7 krip-ärdrikṛita-chitta-viittiḥ || [4] Samudra-dvipa-samvītā Hōm-āchala-manōharā | sarvēsham-api 8 lōkānāṁ madya(dhya)sth-e'yam vasumda(dha)ra || [5] Tasyas-cha ratna-garbhāyāḥ sarvasyā madhya-varttinam(nam) | Jam[b] 9 dvipam vidur-desam lavan-ambudhi-vështitam (tam) || [6] Dvipē='pi tasmin-navadhā vibhaktē Himachala'd=dakshinam-a-sa 10 mudram(dram) | bhagam bhuvō Bhāratavarsham-āhuḥ phalaṁti karmāņi kṛitāni yatra || [7*] Bhasha-[sa] 11 machāra-bhida vibhinnai[r]-deśair-anēkair-bahudhā vibhaktē | varshe cha tasmin kamaniyavasas-Tilimga-nāmā 12 sa chakāsti deśaḥ [8] Mahardhi(rddhi)-ramyani purani nadyaḥ puny-ödakä ramyatara mahidhrüb yank[ay-a] 13 sevyānna(ny-a)talas-taṭākā durgany-adhṛishyāņi cha samti yatra || [9*] Evam-vidham= ambudhi-mekhalām tā 14 m-apipalan dharma-naya-krameņa Sōm-Arka-vamsya narapala-varyyaḥ purana-siddhaḥ puruhūta i5 bhāsaḥ || [10*] Second Plate, First Side 16 Gateshu teshu kshitipālakeshu kshitisvaraḥ Kakati-vaṁsa-jātāḥ | kālē Kalau samprati varttamānē Ti 17 lingam-asthāya sasñeur-urvim (rvim) | [11*] Tesham-Ekasila-nama-nagari prithivikshitām(tām) | Ikshvākū 18 pa(ņā)m-Ayodhy-ēva ramy-abhūt-kula-vasa-bhūḥ || [12*] Kāla-kramāt prayātēshu tēshv= analpa-para 19 kramaḥ| Prataparudro nṛipatiḥ pālayāmāsa mēdinim(nim) | [13] Sarve='pi dāna-pravaņā manushya 20 dvijātayō yajña-paras-samastaḥ | kalis=tad=āsīt kṛita-kāla-chihnō yasmin-mahim śāsati 21 Vira-Rudrē || [14] Yasti(smi)n=mahim śāsati śāsan-āṁkāṁ prajāḥ prajā3-pālana-karma-dakshē n=asmarshur=adya[n=na] 22 rapala-mukhyan-Yayati-Nabhāga-Bhagirath=adyan || [15*] Ath-aivam susatā tēna Tu[ru*] shkāṇā 23 m-adhisvaraḥ | Ahammadu-Suratrāņō mahad=vairaṁ amacharat | [16*] Bhūpāla-laya-Kā 1 The letter la is inserted between cha and da. * Cha is inserted below the line between the letters vi and sam with the mark of a cross above the line to indicate its place. Tishu is inscribed below the line with a curved line underneath and a cross mark above the line between the letters shu and kehi to indicate its place. Between på and la in Kshitipala, a letter which looks like ti is erased. Praja in prajapalana is inscribed below with a cross above it to mark its place.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy