SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 224 EPIGRAPHIA INDICA [VOL. XXXII 18 ॥ भागभूत् ॥ १७[ ॥ *] [यस्य ] सौधसविध[क्ष ] मातलक्षोदमेदुरितकाय कृत्तयः । दासका इव नमन्मदाः [सदा शत्रवो विनय 19 ।। मेव तन्वते ।।१८ [ || * ] येन तेन सुर ( ? ) शौर्यशोभिना निर्ममेऽभिनक् कीर्त्तिकौमुदी । या द्विषद्विषमदा[ह्त्स]तां हृन्मुखां . Seconil Plate, First Sile 20 ।। वु (बु)जदलं व्यकासयत् ॥ १९ [ ||* ] यन्मनः सहजसुंदरोदयं जातसज्जत (न) युति व्यराजत । प्रौढपुत्रमहिषीम 21 ।। तल्लिका उग्रमाप्त (प्त ) मिव शर्करागुणं ॥ २ [ || * ] यो भुजाव ( ब ) लदलन्महाद्रुमं खड्गमुद्धरमिहैकमुद्वहन् । ख[ग]राज 22 ॥ इति राजसंगमे गीयते बिरुदवादिवदिसिः (भिः) । २१ [ ॥ * ] ऐश्वर्ययोगाद्भुवि सा (भा) - ति जैत्रपंचाननो[s]सौ वि ( कि ) मिवात्रचित्र । स (सं) तो यदे 23 ॥ तद्गुणवण्ण (र्ण ) नाय शताननाः संति शतं पुरस्तात् ॥२२ [ ॥ * ] एकोऽयं रणरंगमल्लसुभटत्रे (श्रेणीमणीमंडतं (लं) गर्ज दु (६) ज्र्जयदोर्युगो 24 ॥ विजयते श्रीजैत्रसिंहो नृपः । यस्यासिः प्रतिपक्षवक्षसि वसन्नाधत्त ति (नि) त्यज (ब)लच्छोकाविप्मदमद (विष्कृत मंद) धूमलतिकाली 25 ॥ लामलिश्यामलः ॥२३ [ ॥ *] एकैकं यदने [क] सूरिवचसां विभ्रांतिविच्छेदकृत् (द्) वैरिस्वैरविहारहारि हरितामंतेषु यत्खेल 26 27 || ति । यद्गंगाजलसि (नि) र्मलं भुजो विजयते चारित्रमस्यैव ॥ [* मा]तृपितृ' प्रभूतां (भूत) श्रेयः कृते (षड्) द्विमितविप्रकरे टकारी ग्रामः समं नवति (नि) धानसरोव स (म) लिनतामाधत्त दुश्चेतसां श्रीम[ज्जै ] महीतत् ॥ २४ [ ॥ * ] एतेन वीसल स्वपतिसंय (म)तिमाप्य दत्तः । श्रीमालवट् 28 ॥ राज्यैः (द्यैः) ॥२५[॥ * ] यावच्च कांतशशिदर्शनजातलज्जास्ताराः स्फुरति नितरां गगनांगणे ता[:*] । यावच्च कृष्णपद' सेवनकृद्दि - 29 ॥ नेशो ग्रामे द्विजा गतभियः प्रसवं ( वसं) तु तावत् ॥ २६ [ ॥ * ] श्रीमाल भालमणिवल्लणदेवसूतौ (नौ) सर्वाधिपत्यसचिवे विजया ॥" 30 ॥ कीद (कंदे) वे । संवत्सरे तुरगवेदगुणें दुसंख्ये जैत्रेण शासनमिदं ससृजे द्विजेभ्यः ॥२७ [॥*] श्रीमत् (द्) विक्रमादित्यराज्यका 31 | लात् (द्) प्रतिक्रांतेषु सप्तचत्वारिंशदधिकेषु त्रयोदशसु संवत्सरशतेषु ।। १३४७ एवंविधे कोते (ले) वि(वँ) ज[वा * ] पायनसगोत्रे 1 Cf. frt-Visala-matri-pitri-breyase in lines 45-46 below. I. e. Vishnupada. These strokes are redundant.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy