SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ No. 18] JHARIKA GRANT OF RASHTRAKUTA GOVINDA III, SAKA 726 161 bhā mano mah&sta[h*) 4a(sa)mam=ēva yasya [l*] mahthavē nāma nisamya yasyal sadyas= trayam ripūņām vigalaty-akä[m*]da [ll 4*) 6 Tasy=ā[tmajo) jagati vibruta-dirgha-kirttirmā[Itt-ā]rtti-hari-Ha[ri-vikra]ma-dhāma-dhārt [*] bhūpah tfi(pas-tri)pishtapa-krit-Anu- . 7 [kri]taḥ(tiḥ) kfit-ājñaḥ sri-Karkkarāja iti götra-maņirva(r=ba)bhūve ICT 6*] Tasya prabhinna-karata-chyuta-dana-danti-danta-praha8 ra-ruohir-õli(lli)khit-āṁsa-pīthaḥ (I) kshmāpaḥ kshitau kshapita-ba trur-abhūta(t=ta)nūjab sad-Rashtrakūta-kanak-ārdri(dri)-iv-E9 ndrarāja[b] ILI 6*] Tasy=Öpārjita-mahas&s=tanayas=obatur-udadhi-valaya-mālinya(b.1"] bhöktā bhuvah Sata10 kratu-sadrilah sri-Dantidurggarājõ=bhūt || [7*] Káboh-isa-Kerala-naradhipe-Chola-Pandya. bri-Ha'11 raha-Vajrata-vibhoda-(vidhāna)-daksha[m*)] Kārņņāțakam vasba)lam=anantam-ajāyam a nyeir=bhfityaish*] kiyadbhir api ya[h] 12 sahasā jigāya 18*] A-bhrū-vibhamgam=a-gri(gri)hita-nisata-bastram=a-sräntam=8-pratihat... ajñā(jña)m=ap&ta-ya18 tnam(tnam) [l*) yo Vallabhan sapadi danda-va(ba)lēna jilji)tvä rājādhirāja-paramèsvara tām=avāpa || [9*] Asēto 14 r=vipul-/pal-kvali-lasa[1-16*]l-ormmi-mālā-jalād=āprālēya-kala[m*]kit-amala-bilā-jälä[t-Tu) 15 shār-ãohalāti a[pū*]rvv-äpara-väri-rabi-pulina-prāntah(nta)-prasiddh-ävadhèyé(r=yejn= A y am jagati sva(sva)-vi16 krama-va(ba)[lēn=ai]kāta patrīksitāḥ(tā) || [10*] Tasmi[n*) divan prayātā Vallabharāja kshata-prajā-vādhaḥ [*] Sri-Karkkarāja17 sūnur=mahipatiḥ Kțishṇarājõ=bhūt ! [11*] . Yasya sva-bhuja-parakrama-niņsēsh-õtsādit äri-ditā(k-chakram )... ! B Second Plate, First Side 18 Krishnasy=ēv=R-kfishnam charitam éri-Kộishnarājasya 11 12*) Subhatumga-turga turaga-pravriddha-rēn-ūrdhva-rururdhva - ravi-kira[nam (*) 19 grishmē=pi nabho nikhilam prāvritkālāyata spashtam(shtam) [ 13*] Din-anātha praņayishu yath-ēshta-chēshtam samihitam=820. jasram(stam) [I*] ta[t*]-kshaņam=Aka(ka)la varshö Varshati sarv-ārtti-nirvvapaņam(nam) Il 14*) Rāhappam=ātma-bhu[ja]-jāta-va(ba)l-āyalēpam=ājau 21 vijitya nikit-asi-latā-prahāraiḥ [l*] Pāli-dhvaj-āvali-su[bhā]m=achirő[na] yo hi räjādhirāja parame22 svaratām tastā]na |[| 15*] Krõdhād=u[khā](tkha)ta-khadga-prassita-ruchi-chayai[r=bhā] samānam samamta(tā)d=ajāv=udvfitta-vairi-pra[ka) 1 The word has been unnecessarily repeated here. * The letters dit seem to have been wrongly repeated and the two conjunot letters that should notually follow di left out. Read ruddha.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy