SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ No. 18] FRAGMENTARY GRANT OF PARAMARAS OF ABU 137 TEXT [Metres : verses 1, 3-8 Anushtubh; verses 2,9 Sardalavikridita; verse 10 Indravajra.] 1 ॐ ॥ देवः पायात् स वः श्रीमान् शृंगारी गिरिजाप्रियः । य2 स्य गंगा जटाजूटे मालतीमालिकायते ॥ १ [॥*] श्रीम[च्छे Jष्ट(ष्ठ)वसिष्ठाकुं3 डहुतभुक्(ग्)जन्माषु(बु)दे योभवत्() भपालः परमार इत्यभिधया गादे(धे)य4 दापहः । तद्वंश्योत्पलराजभूपतिसुतो योरण्यराजो नृपस्तन्मूर्तेरव5 तीर्णवान् क्षितिपतिः श्रीकृष्णराजो जयी ॥२ [॥*] श्रीधरणीवराहोभूत्प्रभु8 भूमेस्तदंगजः । श्रीधूर्भटमहीपालौ तत्सुनौ(तो) दधतुर्महीं(हीम्) ॥३ [॥*] श्रीध(ध)धूका(को) 7 धराधीशो महीपालतनूद्भयः(वः) । निःसार्य वैरिवर्ग यश्चक्रे राज्यं [स्वमं]डले [*] ४ [*] 8 तत्सुतः पूर्णपालोभूदंतिवी द्वितीयकः । तृतीयः कृष्णदेयोभूद्राज्यं चक्रुः क्र9 मेण. ते [*] ५ [॥*] दंतिवर्मात्मजः श्रीमान् योगराजो जगज्जयी । राजा काकलदेवो*] येत्(यः) 10 कृष्णदेवतनू द्भवः [*] ६ [*] योगराजांगसंभूतो रामदेवो रणोत्कट: । जातः काकलदे11 वांगाद्विक्रमसिंहः माधिपः [॥*] ७ [[*] रामदेवतनोजीतः श्रीयशोध[व]लो नृपः । येन मा12 लवभूपालो “व(ब)ल्लालो दलितो रणे ।[*] ८ [[*] तत्सूनुः परमारवंशतिलक: क्षोणीभु13 जामग्रणीः शास्त्रास्त्रादिकलाकलापकुशलो लप्धा(ब्धा)नुरागो जने । श्रीमानर्व(बु)दभूमि14 मंडलपतिः प्रौढप्रतापान्ति(न्वि)तो धारावर्षनरेश्वरोभवदसौ पुण्यप्रभावोत्कट: In*] & [*] 18 पणातटे मालविकप्रवीरान् पराग्तुअिमु)खान् यः कृतवान् शारो]षेः(ः) । शोणी पिन(तु)- . 1 Prom an impression.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy