SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ No. 14] THREE CHANDELLA CHARTERS TEXT1 1 Siddham Svaste(sti) || Jayaty-ahladayan-viśvam Visvesvara-sirō-dhritaḥ | Chandrātrēyanarēndrānāṁ vaṁśas-chandra iv-ojjvalaḥ || tatra prava 2 rddhmän virödhi vijaya-bhräjishnu-Jayaiakti-Vijayalakty-di-vi[r]-virbhava-bhavare paramabhaṭṭāraka-mahārājā 3 dhiraja-parameśvara-sri-Prithvivarmmadova-pad-änudhyata-paramabhaṭṭāraka-mahārajadhiraja-parameśvara-sri-Madanata (va) rmmade 4 va-pad-anudhyāta-paramabhaṭṭāraka-mahārājādhirāja-paramesvara-paramamāhēśvara 127 éri-Kalañjar-adhipati-śrimat-Paramarddi 5 devā (vo) vijayi sa esha durvvishahatara-pratapa-tapita-sakala-ripu-kulaḥ kulavadhum-iva vasu(su)ndharan-nirākulām paripälayann-avikala-vikē(vivēka)-nirmmali 6 krita-mati Paupi-vishay-anta[b]pâti-Itala-gram-öpagatan-Vrä(n-Brā)hmaṇānany[hcha manyan-avi(dhi)kritān-kuju(tu)mv[i]{mbi)-kayastha-dūta-vē(vai)dyamahattara ch-āstu 7 n-Meda-Chaṇḍāla-paryantan-sarvvan-samvō(mbo)dhayati samajñāpayati samvi(savi)ditath yath-öpari-18(li)khita(të)-smin-grämë sa-jala-sthala sa-sthävara-ja8 ngamā sva-sim-avachchhinnä s-ādha-ūrdhvā bhūta-bhavishyad-varttamana-niḥsēshadaya-sahita pratishiddha-chat-adi-pravēsā ch-asma(smā)bhiḥ śrl-Väräpasyāṁ Ma vaḥ 9 pikarņņika-dyaddhe(ghaṭṭë) sapta-chatvāri[m]sad-adhika-sata-dvay-õpebha(ta)sahasratame samva (samva)tsare Phalgunē māsi sukla-pakshe chaturddasyāntithāv-a 10 nkate-pi Samvata (Samvat) 1247 Phalguna-sudi 14 Sanivārē Patalipura-bhaṭṭāgra hara-vinirggataya Kautsa-gōtraya Angirisha-Amvarisha-Jau tha 11 vanasa tripravaraya Va(Ba)hvricha-sakh-adhyayine tha Saharaṇa-prapautrāya Sripala-pautrāya tha Dhami-putraya pam Padmadharasa (sa)rmmaņē Vrā(Brā) hmaṇā 1 From the original plates and impressions. Expressed by symbol. Read pat-Itala. Read Angiras-Ambarisha-Yauvandiva. The name is spelt in the other record as Dhaith. 12 ya kusa-latā-pūtēna hast-ōdakēna svasti-vachana-pūrvvakam chandr-arkka-samakala[m] putra-pautr-ady-anvay-änugami[ni*] dasa-lava-chchhinnä bhumiḥ śāsani13 kritya pradata(ttä) | ibhi(ti) matvä bhavadbhir-äjä(jñā)-śravaṇa-vidheyair-bhūtva bhāgabhōg-adikam sarvvam-asmai samupanētavyam tad-ēnām-asya bhumim sa-maridira 14 prākārām sa(sa)-na(ni)rggama-pravēšām sa-sarvv-asan-ēkshu-kam(ka)rppäsa-kusuma (sumbha)-san-amra-madhük-adi-bhūruhām sa-vana-khani-nidhanam sa-lōh-ady-ākarām-aparai 15 rapi sim-anta[r"]ggate(tai)r=vvastubhi[h] sahita[m*] sa-va(ba)hy-abhyam(bhya)ntarādāyām bhuñjānasyam(sya) na ken-api vädhä käryä [*] atra cha raja-rajapurush-adibhimh(bhiḥ) svam svam-a
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy