SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ No. 14] THREE CHANDELLA CHARTERS 4 ra[ma*]bhaṭṭāraka-mahārājādhirāja-parameévara-paramamāhēévara-éri-Kälarhjar-ādhipatiśrïmat-Paramarddidēvā (vo) vijayi [[*] 5 sa esha durvvishahatara-pratāpa-tapita-sakala-ripu-kulaḥ kula-vadhüm-iva vasundharannirākulām paripālayann-avikala-vivēka-nirmmalikṛita-ma 6 tiḥ Duduhi-vishay-antaḥpati-Vavauḍā-gram-ōpagatan-Vra(n-Bra)hmaṇān-anyains-cha manyan-adhikṛitān-kutumvi(bi)-kayastha-duta-vaidya-mahattaran-Mēda-Chandala 7 n-sarvvan-sa[m]vo(mbo)dhayati samajñāpayati ch-astu vaḥ samvi(samvi)ditam yath= ōpari-likhitō-yam grāmaḥ sa-jala-sthalaḥ sa-sthavara-jangamaḥ sva-sim-avachchhinnal. paryanta 125 s-adha 8 urddhō(rdhvō) bhūta-bhavishyad-varttamana-niḥsēsh-adaya-sahitaḥ pratishiddha-chat-ādipravēsas-ch-asmabhiḥ śri-Sallakshanavilāsapurē ēkōna-chatvāri[m*]éad-adhi 9 ka-sata-dvay-õpeta-sahasratame samvatsare Phalgunē māsi krishna-pakshē chaturthyam tithav-ankato-pi Samvat 1239 Phalguna-vadi 4 Bhauma-vārē punya-ti 10 rth-ōdakēna vidhivat-snätvā dēv-adin-samtarpya Bhaskara-puja-puraḥsaram char-acharagurum bhagavamtam Bhavanipatim-abbyarchya hutabhuji hutvā mātā-pi 11 trōr-atmanas-cha punya-yaśo-vivridha(ddha)ye Pataliputra-nagara-vinirggataya Kautsagötrāya | Advārshi-Amvirshi-Yovanäsa-triḥpravaraya1 Vājasa 12 noya-sakh-adhyayine tha Saharana-prapautrāya tha Sripala-pautrāya tha Dhaithputraya paṁ Padumadharaśarmmaņē Vrä(Brä)hmaņāya kusa-latā-putēna 13 hast-ōdakčna svasti-vachana-pūrvvañ-chamdr-arkka-samakālam putra-pautr-ady-anvayanugāmi śāsanaih kritva pradatta iti matva bhavadbhir-ajñā-śravaṇa-vidhe 14 yair-bhūtva bhaga-bhōg-ädikam sarvvam-asmai samupanētavyam tad-ēnam-asya grāmaṁn !sa-maindira-prākāram sa-nirggama-pravēsam sa-sarvv-äsan-ēkshu-karppa 15 sa-kusuma (mbha)-san-amra-madhük-ādi-bhūruham lavana-tripa-paron-ady-Akaram-aparsir-api | sa-vā(bā) 16 hya(hy-a)ntar-adayaṁ bhuñjanasya na ken-āpi vādhā kārya | atra cha rajapurushadibhiḥ svam svam-abhavyam pariharttavyam-idañ-ch-asmad-danam-anachchhe sa-vana-khani-nidhāna[m*] sim-äntarggatair=vvastubhiḥ. sa-lōhasahitam 17 dyam-anāhāryañcha(ñ-ch-e)ti bhavibhir-api bhūmi-palaiḥ pālaniyam=iti || uktañ=cha || Samkham bhadr-asa (sa)nam chchha(chha)tra[m*] var-āsvā (śvā) vara-varanaḥ | bhūmidānasya 18 pushyāņi phalam svarggah Purandara || Bhūmim yaḥ pratigrihņāti yaé-cha bhumiin prayachchhati ubhau tau punya-karmmāņau niyatam svargga-gami 19 nau | Shashtim varsha-sahasrani svargge vasati bhumidaḥ | achchhetta ch-anumanta cha tanyēva narakē vaseta (set) || sva-hastō-ya[m*] rã 20 ja-śrīmat-Paramarddidēvasya matam-mama likhitan-cha dharmmalekhi-thakkura-ériVishnukēna utkirnna[m*] Palhanena [*] 1 Read Angiras-Ambarisha-Yauvanäiva-tripravaraya.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy