SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ No. 5] 13 dayaḥ1 maha-parshika Agasti-Gavi-Siluva-Bhaskara3-Arjjuna-Dinakara-Dēdē3-A[r]ya-Si[m]dür-Avi(di)tyavarppa-prabhṛitim-cha 14 sa[m]disa (sa)ty-astu vaḥ samvi(samvi)ditam yatha Chala vibhuti[h*] kshana-bhamga(gi) yau vanam Kritanta-dant-antara-vartti jivitam(tam) | tadha(th-a)py-ava(va)jñā para 15 lōka-sādhanë nṛiņām-ahō vismaya-kāri cheshṭitam | (tam || 2) ity-avadhārya Saka-nṛipa-kāl ati[ta*]-samva (samva) tsara-satēshu navasu shaṭ-pamchāśa 16 [d-a]dhikeshu Bhāva-samva (samva) tsar-antarggata-Bhadrapada-va (ba)hula3amāvā[śy]ām (syām) yatr=āṁkatō-pi Samva (Samva)t 956 [Bhadra]pada-va(ba)hula 15 + THREE GRANTS FROM CHINOHANI 17 samyātē apara-pakshe su-tirthē snātva devatā-pūjā-kritād=anantaram Kautuka-maṭh.k-ārtham śri-Bhagavatya(ty-a)grē dipa-prajvalan-ā 18 rtham svadhyayika-agat-[a]bhyāgata-Vra (Bra)hmaṇa-pad-abhyamga(ja)n-ārtham svādhyā yika-Chihaḍa-hastē [kṛit]-ōdak-atisarggēna namasya 19 vrirttya(ttyä) paramayā bhaktyā ghāņakē samutpanna-tailya(la)-samutpanna-ghatika-samarh mahamanḍalēsva(śva)ra-sri-Chamuṇḍarājēna 20 ghaṇakaḥ pradattaḥ [*] tad-asya ghanaka[m*] bhuṁjatō bhōjayato vā na kēn-āpi paripaṁthana karaniya || chha" || Second Side 21 achata-bhaṭṭa-pravēsa (sam) anādēsyam-anasēdhyam | Va(Ba)hubhir-vvasudha bhuktā rajabhiḥ Sagar-ādibhiḥ | yasya ya 22 sya yada bhumis-tasya tasya tada phalam(lam) ! [3*] Sadyō-danaṁ nir-āyāsaṁ s-āyāsaṁ dirgha-palanam(nam) | ata evava10 67 23 rshayaḥ prähur-ddänäch-chhrêyö-nupälanath(nam) || [4] Datvä(ttva) bhamizh bhāvinaḥ parthiv-emdra[n] bhuyo bhuyo yachate Ramabhadraḥ | 24 samanyō-yam dharmma-he(se)tu[r]=nṛipāņām kālē kālē pālaniyō bhavadbhiḥ [5*] iti munivachanany-avadharya(rya) samast-a 25 gami-nripatibhir-api palana-dharmma-phala-lõbha eva karaṇīyaḥ | na punas-ta[l]-lopanapapa-kalamk-agrēsa 26 rēņa ken-api bhavitavyam(vyam) || yastvam-elvam-abhyarthito-pi lōbhād=a[jñā]na-timira patal-vita-matir-achchhidya 1 Read "adin. Read parshadakan. Sandhi has not been observed here. Better read mathikäyām. 5 The intended word seems to be khalika. There is a visarga-like mark before this double danda. out of place here. 7 This marks the end of a section of the writing. See above, Vol. XXX, p. 218. 8 Read a-chata-bhata. The passage quoting certain usual terms governing the grant of land seems to be rather • Read sedhyam. 10 Read év-a. 11 Read yas-tv. 1s Bead r=achchhindyäd=a.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy