SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ No. 6] MANGALLU GRANT OF AMMA II Fourth Plate, First Side 40 pa-prapanna paropakāra-pravaqa-prabhāvaḥ | abhüd-art-Indhana-vahnir-ugrah ta(gras-ta) d-a 43 41 tmabbar-Eriya-rashtraküṭaḥ [10] Tü(Tu)mashgam-äröhapa-kö(kau)alēna tiraahtha(ukṛi)tanindita-Vatsa nimbi[y]m- 42 to Batiya-namapö(dha)yaa-samasta-sashpan-nilayas-tadiya[b][11] Tasya árt-Vandva] 43 bhava va'd-Bhava-sannibhaḥ [*] samasta-sampan-nilayo Gundyan-ā[ta3]khyaḥ sut-ōttamaḥ [12] Pratapayya [chi} 44 tām ēti virōdhi-timir-apahaḥ [[*] nityaṁ padmākar-arādhye yasya ga3 tējō-vi 45 rochana [13] Tena Käkatya-Gandyana-nāmadbēyēnā(na) prärtthysmänair-asmābhiḥ | Vēlā 46 parru-mahāgrama-vasta vya(vyō) vadatām varah | Kutsa-gōtr-abhisambhu[to*] Chiddamsyyab pura 47 bhavat [ 14*] Sridhar-amghri-dvay-ambhōja-sēvi Śrīdhara-saṁjñayā | viśrutas-tat-suto jā 48 ty bhādēva[b] Sridhara-iriys [15] Tasy-ábhün-Mächemkṁbäyäm adaur-Ddömumsajaja). Fourth Plate, Second Side 49 kab [1] samasta-du(gu)(pa)-sachpanni(nna)s-at-sädbu-jana-vatenlab [ 16] [Sru]ti-[ampiti). sadachara-pra(pu)rō(rā)ņ-ō 50 dita-vartmani duripe(po)-nyajass'nair-nnityah yasy-dchävitrah pravarttati(t) [17] Kakarttya(tya)-G 51 pdyanath viram-uddity-āba[b*]ppã(pa)ti-prabharh(bham) | yëna kappa(rppa)jam=āba[ddhaṁ] tä(ta)t-prasad-abhi 52 kāṁkshiņā [[| 18*] Prāta[s*]-snanaṁ bra(pra)tidinam bra(bra)hmacharyya[m=a]khanditah(tam) gay-idi yê 53 n=acharitam kappa (rppra)ți-vratam=adarāt [ 19*] Satyam sauchan-dayā dānam=anushṭā(shṭhā)nam-u 54 dāra-dhiḥ (1) kshäntis-saujanyam-ity-adi yad-upajñam-iha Kalau | 20*] Tasme dōtmana nāmnē 56 Märngallu-näma-grāmas-savva(rvva)-kara-parihārēga udaka-pārvvam-uttarāyaṇa-ni56 mittam agrabārikrity-atta [cha]smābhir-datta ga(i)ti viditam-astu vaḥ [*] Asy=āvadhayah 1 [The composition of this stanza is imperfeet and some words appear to have been omitted here while engraving. However, it can be restored as "Vatsarajah sulõ-bharad-Be°.—Ed.] "This letter is redundant. This letter, which looks like ta, is engraved redundantly. [The intended reading may be tasmay-almano nämnd.-Ed.] This and the following akshara, which is not properly shaped, are redundant.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy