SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ No. 40) PEDDABAMMIDI PLATES OF VAJRAHASTA 10, SAKA 992 307 15 jä(jo) [ha(va)][r*]sha-trayam-apālayata mabir(him) || tad-anujah Kamirpnavadiva pancha16 trimsatam=avda(bda)kān || tasy=ānujö Vinayaditya[*] samās-tisralb) | tataḥ K. Second Plate, Second Side 17 mārņņavāj=jāto jagati-Kalpabhūrubaḥ || yo=rājad=rājitaḥ(ta)-chchhāyo Va18 jrahastd=vani--patiḥ [ll 2*] praschyöda(ta)n-mada-gandha-luvdhafbdha)-madhupa vyālidha-ganda19 n=gajān=artthibhyas=samadāt-sahasram=atulo yag-tyāginām=agraņish I*! saḥ(sa) śrīmā20 n=Aniyankabhi(bhi)ma-nfipatir=Ggang-anvay-öttamaakaḥ pañchatrimsatam=821 vda(bda)kān=samabhunakpri(k=pri)thvim stutaḥ pārthivaiḥ || [3*] Tad-agra-sūnuḥ Surarāja22 sūnunā (samah] samastām sa(sa)ma(mi)t-āri-mandalaḥ [1*] sma pāti Kämārppava bhūpatir=bhuvam 8833 mriddhima(mā)n=ardha-samām gamujva(jjva)laḥ || [4*] Tad-anu tad-anujanmā Chi ttajanm-opama(mā). 24 no guņa-nidhir=ana(na)vadyā(dyo) Gundam-akhyo mahisa(sa)b [*] sakalam=idam-ara Third Plate, First Side 25 kshat=trīņi varshāņi dhātri-valayam=alaghu-jēstē)jö-nirjjit-āräti-obakraḥ [6*] Tato 26 dvē(dvai)māturas=tata(sya) Madhukā[må*]rppavo nfipaḥ [l*] (a)vati sm=āvanim= ētām=avdā(bdā)mė(n=ē)27 kāņņa(n-na)-vimsatim(tim) ||0|1 [6*] Atha Vajrahasta-npipatēr=agra-sutād=akhila-guņi-jan Agra 28 [ga*]pya[h *] Kāmārņņavā[t*] kavē(vi)ndra-pragiyamān-āvadāta-subha-kirttih || [7*] Sriya iva Vaidumva(mb-a)29 nvaya-payah-payonidhi-samudbhavāyās=cha [l*) yah samajani Vinaya-mahādē30 vyāḥ srl-Vajrahasta iti tana(na)yaḥ || [8*] Viyad-fitu-nidhi-sankhyarh yāti sak-āvda(bda)-8831 nghē dinakfiti Vpishabha-sthë të' Rõhiņi-bhể su-lagnē [l*) Dhanushi cha sita-pakshē Suryya32 vär: tpitiyam(yā)-yuji sakala-dharitri(tri)m rakshitum yo=bhishiktaḥ || [9*) Nyāyalyyė)na Third Plate, Second Side 33 yatra samam=ācharitum tri-vārgga(varggam) ma(mā)rggēņa rakshati mahim mahita pratāpē [l*) nirvvyä. # dhayas-cha niräpadas-cha bachachha-praja bhuvi bhavanti vibhubhū)timattyaḥ || [10*) Vyaptē GaThe Nárnsapatam platen road maht. . This behara is redundant. After this, road siraghahecha as in other inscriptions. Rood lakas-prajd.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy