SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ No. 39] TWO VALABHI GRANTS FROM MOTA MACHIALA 8 pati-pravidhaut-átaha-kalmashab su-vindha(ddha)-ava-[charit-ö]daka-kahälita-sakala-kali kalanka[h] prasabha-nirjjit-äräti-paksha-prathita-mahima(ma) param[a]dityabhaktab ári-ma 9 hirija-Dharapatias-tasy-knujas-tat-pida-saparyy-äväpta-pany-ödaya[*] prabhriti khadga-dvi[tilya-bahur-ēva sa-mada-para-gaja-ghat-asphōṭana-prakasi10 ta-satva(tva)-nikashaḥ tat-prabhava-prapat-äräti-chūdā-ratna-prabhā-samaakta-savya-padanakha-rami-samhati[b*] sakala-smi(emri)ti-praņi(pi)ta-märgga-samyak-paripălana-pra 11 ja-hridaya-rajanäd-anvarttha-räja-abdő ru(rü)pa-känti-sthai[ryya*]-gmbhtryya-buddhi auti aahpadbhi[b] Smara-éaéâ[ók-&*]driräj-ödadhi-Tra(Tri)dasegura-Dhanekin-atikayina[]*] .baran-aga 303 19 t-abhaya-pradina-parataya tra(tri)gavad-apat-déñsha-sva-käryya-phalaḥ pēda-obrir-l)va sakala-bhuvana-mandal-abhoga-pramodaḥ paramamahēévaraḥ mahā 13 raja-ri(ri)-Guhasēnas tasya sutas-tat-pada-nakha-mayü[kha]-santäna-ni[r*]vrita(tta)Jahnavi(vi)-jal-augha-vikshälit-ääsha-kalmashab prapayi-tata-sahasr-pa 14 jivya-bhöga-samptaru(pad-rū)pa-lõbbād=iv=d-ára(ári)ta[]*] sarasam-bhigāmākair=ggupai[þ*] sahaja-takti-diksha-viseba-vismäpit-äkhila-dhanurddharah prathama-narapati-samatispi [ahta] 16 năm=anupālayita dharmmya-dynam-apäkaktärttä) praj-öpaghata-kāriņām-mpapla vanām darśayita Sri(Sri)-Sarasvatyōr-ek-adhivasasya sambat-arati-paksha-lakshmipariksbo 16 bha-daksha-vikramaḥ kram-opasaṁprāpta-vimala-partthiva-śriḥ paramamābša(áva)rab mahārāja-éri-Dharasēnali-kukali(l) sarvvän-ev-ayaktaka-viniyuktaka-drädgika Second Plate 17 mahattara-chata-bhata-dhravidhikaranika-taulkika-vartta(rtma)pala-pratisäraka-rājasthāniyakumārāmāty-adi(di)n-anyams-cha yatha-sambadhyamanakan sama 18 jñāpayaty-astu va[*] samyiditam yatha maya mata-pitroḥ(tro)h-puny-apyāyanayatmanas-ch-aibik-amushmika-yath-abhilashita-phal-āvāptaye Bhaṭṭivata= 12 triyani(ya-Virihaka-Lämakāyana-sagōtra-Brāhmaṇa-Rudraya 19 grame uttara-si(si)mni pādāvartta-[a]ta-dvayam(yam) || pūrvva-simni dvātṛinéati1-pādāvartaparisara vapi tatha Savinipadraka-grāmē dakshina-si(sf)mni vinśa(viméa)ti-pādā 20 vartta-parisarā vāpi tatha Bahudhanaka-grāmē uttara-s[i]mni [P]ēraka-pratyaya' si(si)tā | tatha Bhabbala-patake avara-simni padavartta-satam (tam)-|| s-ōdranga21-s-oparikaram sa-vāta-bhūta-dhanya-hirany-ādēyam s-ōtpadyamāna-vishţiki(kam) samastarijakiyānām-a-hasta-praksha[papa(nl)yath bhümi-chchhidra-nyayêna Mai bali-charu-vaisvadev agnihotr-ätithi-pañcha-mahāyājñikānā[m*] kri(kri)yāṇāṁ samu [Read tasy-dimaja".-Ed.]. * Read "trishbal". [The reading is pratyāyd.-Ed.]. The letters as appear before this so. Read s-sdrangam s-8pari.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy