SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ No. 38) THREE PLATES FROM PANDUKESVAR 281 19 yur-drishţvă gaja-kalabha-karņņāgra-chapalatāñ=cha la[kshmyä jñātvā] paraló[ka-niņkrē). yas-ārtha[ın*) saṁsār-ārņpava-taraņārthañ=cha punyērhana(ni) Visbu[va*]-samkrantau ga[ndha)-pushpa-dhūpa-dip-opalēpana-va(ba)20 li-charu-nfitya-gēya-vădya-sattr-ādi-pravarttanāya khanda-sphuţita-sa[m*]skaraņāya bhritya pādamüla-bharaṇāya cha abhinava-karmma-karaņāya cha Garuda-grāmē bhatta-Sripuru21 shēņa pratishthāpita-bhagavat[ë] Sri-Nārāyana-bhattarakāya sisana-dänēpa pratipäditam prakṣiti-paribāra-yuktam=8-chăța-bhata-pravēšam=a-kiñchit-pragrāhyam-anáchchhēdyam (dyam) a-chandr-ā22 rkka-kshiti-sthiti-samakälikam vishayād=uddbfita-piņdam sva-simā-gochara-paryantam 88 vriksh-ārām-ödbhēda-pra[srava]n-õpētam d ēva-Vra(Brä)hmana-bhukta-bhujyamana varjitam(tam D yatas=sukha[m] pa(pā)ramparye23 na paribhuñjatas-ch=āsy=7pari-nirddishțair=anyatarair=yvā dharana-vidhāraṇa-paripanthan ädik-õpadravo manāg=api na kartta vyő=[tõ)nyath=ājñā-hānau mahā-droha[b] syād=iti nivēšam(sah) tasya dēvasya Va(Ba)24 darik-āśramiya-tapovar 3-prativa(ba)ddha-vra(bra)hmachāri(ri)ņām sa(ya)t-kiñchit=sāthyam (dhyam) tattra karttavyam tat-sa[rvvam vra(bra)hmachäribhiḥ karaniyam(yam) pravarddhamāna-vijaya-rājya-samva(sarva)tearē dvăvinsa(vimsa)timē samva(samva)t 25 22 KĀrttika-vadi 15 [l*) dūtakzöttra mahādānākshapatalādhikrita-śri-Piūka[h [*] Maha sandhivigrahākshapatalādhikțita-srimad-Aryaţa(ta)-vachanā[t*] tank-otki(tki)rņņa[m*] Sri-Gangabhadrēņa [11*) Va(Ba)hubhiruvva26 sudha bhukt[ä*) rajabhis-Sagur-ādibhish *) yasya yasye yadā bhūmis-tasya tasya tadā phalam (lam) | [l*]' Sva-dattām-para-dattāmvattām vā) yo harēta vasundharam(råm) shashțimva (shtim va)rsha-sa(sa)hashrä(srā)ņi Sva-vishthya' jāyatē kri27 mi[b*) [l*) Shashțimva(shtim va)rsha-sahasrāņi svarggē tishțhati bhūmidaḥ | achchhéttă ch=anumantä сhcha(cha) täny=ēva narakē vasēt|[]*] Gam=čka(kā)ñ=cha suvarņpañ=cha bhūmēr apy=ēkām=angulam(lam 1) hřitvā narakam=āyāti yāvad=a28 bhūti(ta)-samplavaḥ(vam) I[*). Iti kamala-dal-āmvumbu)-vindu-lõlām sriyam=anuchintya mana(nu)shya-jivitañ-cha sa(sa)kalam=idam=udāhritañ=cha vu(bu)[ddhvā) na hi purushaiḥ para-ki(ki)rttayo vilopyah(pyāb) |[*}* TRANSLATION (Lines 1-3) May there be success! Heil! From the prosperous (city of) KārttikĒyapura ; through the grace of the holy Dhūrjați (Siva) who has destroyed the strength of the dense darkness that robs all discrimination, by removing it with the shower of filaments which are the abundant wide-spread pure rays of the lotuses which are his feet, red with the intoxication from imbibing the bright lustre of the lights that bring about & uniform white colour, which are the crores of the points of the beautiful crowns and coronets on the innumerable heads of all the lords of the gods, demons and men, bowed down under the weight of the burden of devotion ; (and) whose matted hair is washed by the Ganges ; 1 Metre: Anushfubh for this and tue following throu versos. * Read vishthayath for sua vishthya. Motre : Pushpitägrd. There is a design here indicating the end of the writing.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy