SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 361 No. 34] . DASGOBA PLATES OF RAJARAJA III, SAKA 1120 131 kāri (I*] Adityāryyo daba-väțy-adhikari [l*) (@tau*] Kaundinya-gotrah(trau ). Chandra karäryyah pancha-vāty-adhikari Kābyapa-gotrah [l*] Närāyaņā132 ryyah Gadādharāryyah Nārāyaṇaba[*]mmā Siddē(ddhē)ávarasarmma Ramadēväryyaḥ Gaņēsvarabarmmă Dhanakarasarmma Rudrasarmmarmma) Kēna(sa)133 vaba[*]mmā Jayakarasasma(rmmā) Alloyigarsmā(barmma) Payān[u]ndaśarmmå hotri Madhavasarmsārmmā) Vāsudēvasarmmā Vu(Bu)ddhasarmmā Nägusa134 mmā ētē Bhāradvāja-gotrāḥ [1] Pītāmva(mba)vā(vār)yyah Madhusarmmā Gaņēsvarabarmmá Rudrakarmmā ētē Pārābara-sagöträh [l*] Fifth Plate, First Side 136 Krishnayajvă Kāmadē[va*Jśarmmā Vishņuyajvà Vu(Bu)dhasarmmā Gadādharabarmmā Kamadēvasarmma Chandösarmma ētë Kāsyapa-göträh [l*) [Ana). 136 ntasammalrmmā) Rāthītara-gõtraḥ [l*] Padmākararyyaḥ Bhögayajvă Gadadharahotā Vra(Bra)hmabarmmā Vārkasarmmā ētē Kausika-gotrăn (l*Gadā137 dharäryyah Chandrakaraba[1*]mmā Kālösarmma ētë Krishṇātrēya-sagotrāḥ [l*] Sujjāy(i) yajā(jvā) Dēvapālaśarmmā ētõ(tau) Kuddālaka-gotro(trau ) 188 udgätsi-Purushostta]mašarmmā Harisarmmā Hariharaśarmmā Pajjunakarmmā Triloche trā ētë Vatsa-gotrāḥ [l*] Pūrņņakarā139 ryyas=tathā Govē(vi)ndasarmm[2] Kõ(Kau)ndinya-gotrah(trau) [*] Mannāyiśarmmă Kēkavasarmmā ētau Käpik-gau(gö)trau [l*) Tantoyajvă Kě[fava*]sarmmā 140 Jagēsvar-ahitågniḥ Pannāyifarmmå Sujāyiśarmmā Purushottamäryyaḥ Damodarasarmma Rāmadēvaša[rmma] 141 ēstē*] Krishņātrēya-gotrāḥ [l*] Padmanabhāryā(ryyah) Gärgga-gotraḥ [l*] Krisha(shņa) barmmā Vatsa-gotraḥ [*] Kitusarmma Ghritaköla(kausi)142 ka-mõ(gb)traḥ [i*) Aldisarmmā Dāmõdarasarmā ētau Käsya[pa*)-gotrau [l*] Dhțitikara Garmmā Vā148 [1*]shagana-gotraḥ [l*] ētë pratyēka[m*) gợiha-vāți-mātr-ātha(dhi)kārā(ri)paḥ [l*] Viy[u]dēvāryo Vatsa-go144 trõ dvi-vặty-adhikari [[*] Dharmũ-nămỗ(mmỏ) griha-vặtyak=chattarah [[*] griha-vặt - bhîmih pañchadasa145 vāți-parima(mi)tā [l*] tatra Vidyākarāryaḥ pāniya-grāhi [l*) sri-Purushottamadēvāya ēkā gpiha-vāți [*] 146 Mad-dāna-phala-siddhy-arthan-tad-rakshā-phala-siddhayê | mad-dharmmaḥ paripālyo yam bhūpair-a-chandra-tārakam(kam) || [716) Mā bhūd-a-pha147 la-lanka to para-datt-ēti pārthiva | sve-dattād-adhikam punyam para-datt-ānupālanam. (nam) (72*] Sva-dattām para-dattām vā ya148 tnād-raksha Yudhishthira bhūmim dēva-dvijātinām dānãch=chh[r*Jöyõ=nupālanam(nam) (73) Sva-dattam para-datta[m] va yö harëta Vasu1 Tho namo is doubtful but may be Triloobankryys. The visarga looks like the one in line 44 above. Originally pou was engraved. The intended reading may be Kapi. • Originally #mongraved and cancelled and i was separately incised. This ti was later changod to t
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy