SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 258 EPIGRAPHIA INDICA [Vol. XXXI 80 vihinaḥ kshiti-päla-varggah ||(1) tat-päda-sëvā-krita-ddha-siddhir=mmitribhavatyva sana'masta &shah [ll 47*] 81 Praudh-ari-prahati-prakāra-vihita-prãohandya-sandarbhavat(vad)-dörddand-opamiti. pragalbha-vishayah' prāg=bhūtvavân-Arjjunaḥ [l*) 8? sampraty=āhava-raonga-sangata-ripu-krēpi-sirah-ka[r*]ttana -krida-sakta-bhujaḥ sar-âsana bhritām chitr-opamā Raghavaḥ || [48*]83 Jagati Paraburāmaḥ pradurasi[d*)=dvitīyaḥ kimu ripu-kula-hantă sv-äjñay=āchohhanna. lokaḥ | kshiti-vitarana-diksha84 sakta-hastaḥ pratāpād=api. Dabasatavā(bā)hur=yyasya satrur=vvināsi || [49*] Bhēda[ın*). bhēdam=arāti-kuñjara-ghatā?-kshöņīdhra-pan85 ktim raņē pāya[m*) pāyam=assik-payāmsi va(ba)hudhā sri-Rāghav-āsiḥ kshaņāta(năt) IK ) subhram subhram=iv=odva86 man=vijayatë kirtti-pratānam parañ-chandram chandra(ndri)kayü prapūrnnataraya samsēvyaman-aksi87 turi(tim) / [50*) Durggēshu dāva-dahanaḥ kshitibhřitsu vajram mādyan(dyat)-karindra ghatanāsu cha simha ēshah [l*) vi88 dvösha(dvēshi)-bhūmipatayo nivasanti yatra Sri-Raghava-kshitipatir=vvitata-pratāpaḥ [| 51*] Sri-Rāghava-dharādhi89 saḥ kshöņi-nātha-si(si)romaņih akaröd=rāyi jya)mu(m=a)vya(bdā)nām=uddamo dasa pamcha cha | (52*] Tasya śri-Chōda90 ganga-kshiti-valaya-patēr=vvatsa-sara (sa)ntāna-valli-kanda-frīs -Chandralekha sphutam= Aditir=iva prēyasi Kalyapasya [l*] 91 tasyām=uddäma-dhäma-kshapita-dinamaņir=jjajñivān=Rājaräjo rājanya-kshöda-kėli-tila kita-mahima-vya92 pta-dik-chakravālaḥ il [53*) Tasmin-dig-vijaya-prayāņa-rasa(si)kë samrambha-bumbhach chamū-samkshuņņa-kshiti-chakra-pāmáu-patala-prägbha93 ravaty=amva(mba)rë || (1) bhū-samsparsa-ghriņā-vasād=dinamaņērzuchchaiḥ pu(plu)tam Baptibhiḥ sv-abhyastan sura-sindurēņa20 dharani94 pattē rajõ(d-6)dghattanaḥ(nam) (54*] Chodaganga-narēndrasya sūnur=uddāma-vikramaḥ [l*] Rājarāja iti khyātaḥ(tas)-Trikalióga95 mahi-patiḥ || [55*] Visvam krõdayati pragalbha-yasasi Prālēyuśaila-tvishi yad=yad=yädrige abhūd-abhūta-sadộisam santaḥ 1 The letter is redundant. * The Nagari plates wrongly read prächandyanzania....vishayu. • This letter was originally omitted. * The Nagari plates have kanduka. . Before nna, nva was incised and pennel through. Da was originally engraved. "The Nagari plates read ghatām. The Nagart plates oorrectly read va riba. . The Nagert plates read Sri-Chao. 10 Read sindhurena. There is a cancelled i-mäind with ndu.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy