SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ No. 34] DASGOBA PLATES OF RAJARAJA III, SAKA 1120 30 ṭṭakeshv-alimpanti puna[h*] punas-cha haritam-adhōraṇā vāraṇāna(ṇān) || [15] Mahishi Nangama tasya Pārvvat-iva Pinäkinaḥ | tasmāt-ta 255 31 ayam-abhüd-virō [Ra*]jarājö mahipatiḥ [16] Sa Rājarājā dvijarāja-kāntir-bhujangarājaj-mana-varnnya-kä(ki)rttiḥ | Arimattay-idhab-krita 32 [Rajarajaḥ sva-vikrama-nyakkṛita-Devarajaḥ || [17*] Tasy-agra-mahishī rājñō nāmnā ya Rajasundari Lakshmir-Nnäräyapasy-eva Cha 33 ndrasy-ēva cha Rōhiņi || [18*] Tatas-tasyam-abhūd-dēvas-Chōdagangō nar-esvaraḥ | Isho[pl]bhringa(d-ga)ndha-vishohhitysi]' div-Indr&t-kuliah yathi 34 || [19] Dhātrī tasya Sarasvati samabhavan-nunan-na chet-pītavāms-tat-sarasvatam= aryya-vā(bā)lakatamaḥ śrī-Chōdagańgah payah | tādți 35 g-Vēda-matiḥ katham nipunatā sastrēshu tādṛik-katham tādṛik-kavya-kṛitiḥ katham parinatib dilpeshu tüdrik-katharh(tham) | [20] Kaboņi 36 dikpäls-ham-ayam-akrita pada-dvandvam-tasya vairi-kahmabhrich-chäḍā-iriy-äptath stutir=iti kiyati Chōdagang-e[éva*]rasya | nu 37 nam pärnaḥ sudhamsub para-nripa-dhavala-chchhatra-vu(bu)ddhy-apabarttā mām-ityangasya vriddhim tyajati yata iva trasta-chittaḥ pravira Second Plate, Second Side 38 t [21*] Grihņāti sma karam bhūmēr-Ggangā-Gautamagangayoḥ | madhye paśyatsu vīrēshu praudhaḥ praudha-striya iva || [22*] Pratibhaṭa-ka 39 [ra-astra-vyähata-sv-nga-niryyad-radhiram-avani-nishṭhan-no bhavēd-yāvad-ēva2 | nijakara-dhrita-sastra-chchhanna-bhinn-angam-etan-akrita dharani 40 bayyam(yyan) dvandva-yuddheshu Gangaḥ || [23*] Yat-tējaḥ-paribhūta-satru-nagara-prodbhūta-dhum-ōnga(dga)mair-bhūyaḥ Khandava-daha-sanki-manasō dēvāḥ ksha 41 path bhiravaḥ (1) svar-apltäd-asi-dhārayä ripu-gaṇād-vrittäntam-äkarnaya eba prō(prau) dhin-tasya nuvanti Ganga-nripater-bhitim vihaya dhruvam (vam) || [24*] 42 Krödhdh-6)dya[d]-dvipa-megha-vrindini mada-frösröjtasvatō(t)-durggami chancha [t]-khadgn tati(di)t-prabhavati nadath(dan)-miricha-vaj[*]-5days [*] mat-sainy jaladiga[ma*].pra 43 tinidhau jētum pravarttēta kaḥ | sūrō=pā(p-1)ti vadams-Trilochana-vibhur-vva(r=bba). ddhō-munā sam (sa)ngare | [25*] Nirmmathy-Ōtkala-rāja-sindhum-apa 44 ram Gang-ēsva(sva)raḥ präptavan=eka[b]' kirtta (rtti)-sudhakaram prithutamam lakshmin= dharanya samam (mam) | madyad-danti-sahasra (sra)m=aśva-niyutam 45 ranna(tna)ny-asankhyāni va tat-sindhoḥ kigi(m-i)mam prakarsham-athava vru(brū). mas-tad-unmathinaḥ || [26*] Padau yasya dhar-antarikshasha(m=a)khilan=nā[bhi] 46 -cha sar[vvjā disa[*] śrōtrē nētra-yugam rav-indu-yugala[m*] mūrddh=āpi vā dyaur-asau [*] prāsādam Pura(ru)shottamasya nṛipatiḥ kō nå 47 ma karttum ksha[ma*]s-tasy-ety-adya-nripair-upēkshitam-ayam chakre-tha Gang-eva(27) Lakshml-janma-grihah payčni rab 1 The Nagari plates read garvea-vichchhitlau. The Nagari plates offer a slightly different reading. The danda is superfluous. This visarga is of a peculiar form and may have been intended by the scribe for the jihrāmuliya. But see Ji ne 138 below.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy