SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ का No. 29] ADHABHARA PLATES OF MAHA-NANNARAJA 8 पार्जितसकलकोसलोत्कलादिमण्डलाधिपत्यप्राप्तमाहा7 त्म्यस्य त्रि(श्री)महाशियातीवरराजस्य प्रद्युम्न इव कैटभारेरात्म8 जास्त]च्चरितानुकरणपरायणः प्राप्तसकल[क]ोसलाम Second Plate, First Side 9 ण्डलाधिपत्यः परमवैष्णवो मातापितृपादानुध्यातः श्रि(श्री)म10 हानन्नराजाः*] कुशलि (ली) ॥ अष्टद्वारविषये कोन्तिणीकग्रामे ब्रा- . 11 ह्मणां(णान्) सम्पूज्य प्रतिवासिनः समाज्ञापयति विदितमस्तु 12 वो यथास्माभिरयं ग्रामो*] यावद्रविशशिताराकिरणप्र18 तिहतघोरान्धकारं जगदवतिष्ठते तावदापाभोग्यः स14 निधिाः*] सोपनिधिरः(र)चाटभटः(ट)प्रावेश्याः*] सर्वकरादानसमेताः । 16 सर्वपि(पी)डावर्जितो मातापित्तोरात्मनश्च पुन्या (ण्या)भिबृ(वृ)द्धये (ये) को18 ण्डिन्यसगोत्राय वाजसनेयमाध्य(ध्यं)दिनभागवतब्राह्मण Second Plate, Second Side 17 नारायणोपाध्यायाय मातापित्तोरात्मनश्च पुण्याभिबृ(व) जये' 18 भाद्रपदकृष्णद्वादश्या (श्यां) संक्रान्ती उदकपूर्व(ब्ब) शासनेन प्र19 तिपादित इत्यवगम्य विधेयर्भूत्वा समुचितं भोगभाग20 मुपनयद्भिः*] सुखं प्रतिवस्तब्य (व्य)मिति ॥ भाविनश्च भूमि21 पालानुदि(द्दि)श्येदमभिधि(धी)यते [*] भूमिप्रदा दिवि ललं (ल)22 न्ति पतं(त)न्ति हन्त हृत्वा महि(हीं) नृपतयो नरके नृशन्सा(शंसाः) 23 एतद्व(६)य (यं) परिकलय्य चलाञ्च लक्ष्मीमायू(यु)स्तथा कुरुथ (1) Third Plate A यद्भवतामभि(भी)ष्ट(ष्ट)म् । १*] अपि च [*] दानात्पा'लनयोस्तावत्फल (लं) -- -.ddhage is redundant. 1 The passage mata.. .Read dana-pd'..
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy