SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ No. 24] TWO GRANTS FROM GALAVALLI 195 16 ta-chchhāyo Vajrahastõ=vani-patiḥ ||[2* ] Pratchyöda(ta)n-mada-gandha-luvdha(bdha) madhupa-vyālīdha-gandān=[ga]17 jānna(n=a)rtthibhyas=samadāt-sahasramáatulo yas=tyäginām=agranissah(nih I wa) Srimān=Aniyankabhima18 nfipatir=Gang-anvay-õttarsakaḥ pancha-trimsatam=avda(bda)kān=samabhunakprithim(k= prithvim) stutaḥ pā Second Plate, Second Side 19 rtthivaiḥ || [3*] Tad-agra-sùnuḥ Surarāja-su(sū)nunā samas=samastāṁ sa(sa)mit-āri-mandalaḥ [l*] sma pā- . 20 ti Kāmārņņava-bhūpatirbhbha(r=bbhu)vam samriddhimān=arddha-sama samujva(jjva) laḥ || [4*] Tad-anu tad-anujanmā Chi21 ttajanm-õpamāno guņa-nidhir=anavadyo Gundam-ākhyā mah-isah (sah) sakalam-idam= arakshat-tri22 ņi varshāņi dhātrī-valayam-a-laghu-tējo-nirjjit-ārāti-chakraḥ | [5*] Tato dvaimā23 turas-tasya Madhukāmārņņavo nļipaḥ | avati sm=āvanim=ētām=avdā(bdā)ni(n=ē)kān-na-vi24 matiņ(tim) || [6] Atha Vajrahasta-nțipatēr=agra-sutād=akhila-guņi-jan-āgra-[ga*Jayah [l*] Kāmārņņavāt=kav-i25 ndra-pragiyamān-āvadāta-subha-kirttēḥ [7*] Sriya iva Vaidumvä(mb-a)nvaya-payah payonidhi-samubhbhadbha)vā26 yās=cha [l*) yaḥ samajani Vinaya-mahādēvyāḥ sri-Vajrabasta iti tanayaḥ || [8*] Viyad fitu-ni Third Plate, First Side 27 dhi-sa[m*]khyān yäti Sa(s)k-avda(bda)-sanghē Dinakriti Vfishabha-stha Rohiņi-bhē su-lagnē (I*) Dha28 nushi cha sita-sha (pa)kshē Süryya-varē tritiyam(yā)-yuji sakala-dharitrim rakshitum yõ=bhishiktaḥ 29 || [9*] Nyāyyāna yatra samam=ācharitum tri-varggē(rggam) mārggēņa rakshati mahim mahita-pratāpē [l*] 30 nirvyādhayaś=cha niraghāś=cha nirāpadas-cha sasvat=prajā bhuvi bhavanti vibhūtima31 ttyaḥ || [10*] Vyāptē Ganga-kul-õttamasya yaśasā dik-chakravālē sasi-pradyot-ā32 malinēna yasya bhuvanaḥ(na)-prahlāda-sampădină [l*] saindūrairrati-sāndra-parka-patalai33 h kumbha-sthali-pattakēshv=ālimpanti punaḥ punas=cha haritām=ādhoraņā våraņān || [11*] Anu34 rägēņa gupino yagya vakshi-mukh-āvja(hja)yoḥ | asri(si)ně Sri-Sarasvatyäv=anu Third Plate, Second Side 35 külē virājatah loll (12*jĀgachchhann=uru-vikramiņa sahasā bastr-abhighātád=di 1 There are two double dandas here, with a globular mark between thom, to indicate the separation of "he foregoing part quoted from the grants of Vajrahasta III from the following portion composed by the court poet of Rajaraja I.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy