SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ No. 21] KAMALAPUR PLATES OP KRISHNADEVARAYA, SAKA 1447 145 Third Plate, First Side 58 Guramvayalu-samjñēna grāmakēņa samanvitam(tam) | Kộishộarāyapuram ch=ē59 ti prati-nāma-samā(ma)nvitam(tam) [ll 27*] Grāmam Vyāsasamudr-ākhyam Bēttakomd-a60 par-āhvayam(yam) / sarva-mānyam chatuh-simā-samyutam cha samantataḥ (Il 28*) Nidhi61 nikshēpa-pāshāņa-siddha-sādhya-jal-ānvitaṁ(tam) | akshiny-āgāmi-sam62 yuktam=ēka-bhögyam sa-bhūruham(ham) Il 29*] Vāpi-kūpa-tatākais-cha kachchhēn=āpi 63 samanvitam(tam) | sishya-prasishya-[saņ*]bhögyam [kramād=ā*].chandra-tārakam(kam) [I 30*] Dānasy=ādhama64 nasy=āpi vikrayasy=āpi chrochitam(tam) paritaḥ prayataiḥ snigdhaiḥ pu65 rõhita-purõgamaiḥ [ll 31*) Vividhair=vibudhai[h*] brauta-pathikair=adhikair=girā 66 Krishnadēva-mahārāyo mānaniyo manasvinām(nām) Ill 32*] Sa-hiraṁ(ra)nya-payo-dhā67 rā-pūrvakaun dattavan mudā | [32A*] 68 Srivatsa-gotraḥ Kambhālu-Rājērdrasya tan-adbhavaḥ | yajvā Janārdda69 n-abhikhyo bahvpicho=tr=ashta-vrittikaḥ ll 33*] Srivatse-gotrajas=sūnu[h*) sri-Janārddana yaja(jva)70 naḥ| dhimā[**]s=Timaņa-bhatt-akhyo baha(hvri)cho=tra dvi-vřittikaḥ [Il 34*) Sūnusnū) Rāj[@]mdra-bhattasya Srivatsa71 sānvaya-sambhavaḥ baha(hvri)oho Lakshman-ābhikhyo dhimātsa(mān) 8-ārdha-tri vşittika” (Il 35*] Sūnuḥ Kadi72 ri-bhattasya sudhi[h*] Srivatsa-gotrajaḥ | bahva(hvri)cho=nanta-bhatt-akhyo vpitti dvayam=ih=āśnutě [ll 36*] 78 SI-Nvä(Nā)rasimha-bhatt-ākhya-sūriḥ Kadiri-bhatta-jaḥ | Srivatsa-sagotrasambhūto ba74 hvpichõ=tr=aika-vrittikaḥ [l 37*) Sūnuḥ Kadiri-bhațțasya Srivatsa-sānvaya'-sambba vaḥ | [Uttai)75 ya-bhatta-nām=Ãsau bahva(hvri)chas-tē(tv=ē)ks-vfittikah II 38*] Srīvatsa-götra-(sam*] bhūto Nārasimha-sudhi76 suta[h] | 8-ārddha-tri-vfittiko yajvă Nrihary-ākhyö=tra baha(hvpi)chaḥ [ll 39*] Sri-Chū dāmani-bhattasya 77 sūnuḥ Srivatsa-gotrakaḥ | dhimän-Nfihari-bhatt-ākhyo bahvpicho=tra dvi-vrittikāḥ(kah) [Il 40*] Sūre78 s=Tirumal-ākhyasya sūnu[h*] Srivatsa-gotrakah | 6r7-Chūdāmani-bhatt-ākhyo bahyřicho=tra 79 dvi-vrittikaḥ II 41*] Sūrēs-Tirumal-akhyasya sūnusb*) Srivatsa-götrakaḥ | bahvsicho= na[m]te 1 Vorse 32A is not complete. The othor half and one full Anwebtubh vorso, for which there is just sufficient blank space, can be filled up thus : pratigrinya cha tan gramant Vydafirth doijendrande Vyadhapasya cha pupydya Krishnaraya-malipatah vrittimanttra likhyani vipod vedanta-pdraga 1 · Road S. Toats-anpayao. Road gotra.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy