SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ No. 20 THREE GRANTS OF CHALUKYA JAYASIMHA I 187 TEXT: First Plate 1 Om svasti [l*] Srimad-Asanapura-vāsakāt sva-sakti-mukha-dalita-danu2 japati-mahāsēnēna Mahāsēnēn=abhivaddhi(rddhi)tānām Mātri-ga3 na-pacipālitānā Mänavya-sagotrāņām Häriti(ti)-putrāņā. 4 m-Asvamodha-yājināń Chadu(lu)kyänāṁ kula-jaladhi-samudbha6 ta-raja-ratnasya sri-Kitti(rtti)varmmaņaḥ priya-naptá aidamyugina-Maha8 vishnöḥ Vishnuvarddhana-mahārājasya priya-tanayaḥ pravarddhami Second Plate, First Side 7 na-pratäp-panata-samasta-sämanta-mandalaḥ sva-lakti-traya-para8 jita-para-saktih anēka-samara-samhghatta-vijay-āvāpta-yaso-vikčaha9 bhushanaḥ pratidinam=aněka-såmanta-makuţa-mani-prabha-rath10 jita-pädapithaḥ parama-brahmanyo māta-pitri-pad-anudhya11 taḥ Sri-Prithivi-Jayasinhgha (sichha)vallabha-mahārājah Plakki-vishayo 12 visha[ya*)-vsiddhān=adhikariņa Kundūra-grāma-kuțumbinag-cha samājāpaya. Second Plate, Second Side 18 ti [l*) viditam=astu vô yath=äsmäbhit-chaturvvidya-päragasya Mitrayada14 sa pautrābhyām sva-pitu(tri)-gun-alamkritasya Vishnuyabusah putrabhyam shat-ka15 rmma-dharmm-ánushthana-parābhyam(bhyam) Agnishtöma-yajibhyarh Vatma-sagðtribhyam 16 Chhandoga-sa brahmachāribhyath &vāmiyas-Vishnuyabobhyam Kudivada-na17 ma-grāmaḥ vasatim kritvā Kundūra-grāma-simnõ(mnah) prithak-kritya puny-Abhivriddhayi 18 Bazvva-kara-paribārēn=agrahārīksitya mayā dattah [ll"] Bhavadbhir-anyaifmoha på Third Plate 19 laniyah [l*] Asya sima-vibhāgab [1*] Pūrvvatah Kundura-grāma-alma(mā)a[va simā] [I*] 20 Dakshinataḥ samudram(drab) [I*] Paschimatah Golāva-nāma-taţākam punah Nagavula 1 Fron thu uriginal plates. * Lxpressed by aymbol.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy