SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ No. 20] THREE GRANTS OF CHALMUKYA JAYASIHA I 135 Second Plate, First Side 7 ava-lakti-traya-tribül-avabhinna-para-narapati-sakala-bala-chotanah enēka-samara-sam. ghatta-vi8 jay-avāpta-yasi-vibēsha-bhushanaḥ pratidinam=ančka-sāmanta-makuţa-mani-prabha-pra-1 9 prardha-parirañjita-păda-pitbaḥ Yudhishthira=iva dharmma-parāyaṇaḥ Bra(Bri)baspatir iva 10 nayajñaḥ Manur-iva vinayajñaḥ Airāvata=iv=ānavarata-dan-ochcha-hastaḥ svaja11 na-parijana-Vatsalah paramabrahmanyo(nyo) mātā-pitri-pad-änudhyātaḥ brf-Pri(Pri)dhi (thi) vi-Jayasimgha(simba)12 vallabha-mahārājā(jah) Plakki-vishayē vishaya-vsiddhān=adhikāriņaḥ Kundūra-grāma-kut umbinas-cha Second Plate, Second Side 13 samājñāpayati [l*) viditam-astu võ yath=āsmābhis=chaturvvidyā-pāragasya Mitrayabasaḥ 14. pautrābhyām(bhyām) sva-pitu(tri)-gup-alankpitasya Vishnuyasasaḥ putrābhyām shat karmma-dharmm-anushthang16 paräbhyām(bhyäm) Věda-Vědäng-Evi(ti)hāsa-Purāņa-Mimāṁs-ādy-anēka-sõstr-ārttha-tatra (ttva)-salila16 prakshälit-antahkarana-panikābhyām Agnishtöma-yājibhyam(bhyam) Vatsa-sagoträbhyām 17 Chhandoga-sabrahmacharibhyām(bhyāṁ) trisahasra-vidy-ālankrita-mukh-aravindabhyām (bhyānh) Sväma(mi)ya[60]. 18 Vishṇuyasõbhyām(bhyām) Kudivada-nama-grāmās vasati[m] kritvå Kundūra-grāma-siņ(si) mno dvātrā[nbani] Third Plate 19 varttanam chhitvā(ttvā) puny-abhivriddhayē sarvva-kara-parihārēn=agrahāri(ri)kritya maya sambrattam. [l*] 20 tathā bhavadbhir=anyais-cha paripālani(ni)yaḥ[l*] ētābhya(bhyā)m=ēva Gavishmi-sagotra Bahvsichā(cha)-sabrahma21 chări-sva-bhāginčya-Vishņusarmmaņē=sya grāmē(ma)sya navamo bhago dattah [11*] äjfiaptih 22 anoka-dha[rmm-]nushthana-punya-sanchayah parama-vaishnavö Väjapěya-yäji Bhima sarmmă [l*] 23 Vyasa-gitau [l*) Bahubhiruvvasudha dattā bahubhiámch-anupälita [l*) yasya yasya yada bhu(bhū)mi1 Thin akshara is redundant. *[The reading is grama[1].-Ed.) . Read dvdtrimdan-nitarlandni. Road samprattam. (Better road samprattah. -Ed.)
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy