SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 128 EPIGRAPHIA INDICA [Vol. XXXI · 200 m-akarikritya prādāta(dät) Ni stattu(sya) Gathgarājadõvapura-säsanasymängatayā nānā hapti(ttiya206 ninividhaḥ sapta prajā api prādāta(dát) ||0|| Mad-dana-phala-siddhy-arthath tad-raksha phala-siddhayē | mad-dharmmah pa207 ripālyo-ya[n] bhūpair-a-chandra-tärakaṁ(kam) ICI 106*] Má bhūd=8-phala-sanká tě para-dattrēti pārthiva | sva-dattād=adhikam punya para-da208 tt-anupālanam(nam) ICI 107*] Sva-dattām=para-dattām=vā(ttām vā) yatnād=raksha Yudhishthira | mahi[m*) matimatāṁ bröshtha dānat krēyo'-nupālanam(nam) || [108*] Sva-dattām-para-dattām=vā(ttāṁ vä) yo ha209 rättasttu) vasundharām(râm) sa vishthāyām krimir-bhūtvā pitsibhiḥ saha pachyatë I[ 109] Nirjjanē prāntarē dēsē bushka-kotara-väsinaḥ (1) krishna-sarpā hi jāya210 ntē ye haranti Vasundharām(rām) || [110*] Gam=ēka(kā) sva[r]onam=ēkam mvā(va) bhūmēr-apy=arddham=angulam(lam) 1 haran-[n]arakam=āpto(pno)ti yävad-a-bhūte samplavam(vam) (1 111) Satrap=āpi ksito 211 dharmmah pälaniyo manishibhiḥ (D) katrur=&va hi satruḥ syât(syäd)-dharmmaḥ Satrurenna kasyachit || [11*] Mad-vant(vamsa)jāḥ para-mahipati-vamsajā vă păpá212 despóte-manas/ bhuvi bhävi-bhūpāḥ [l*l 78 pälayanti mama dharmmam-idam samastan=tëshāh maya virachitd-Rijaliteesha mürddhni | [119") 110|| There is an omariental flower design between the double dandos. Read dandch-chirydo. .There is another omamental flower design between the double dandas here. There is a penago engraved below the second half of line 212 ; but it was meant for insertion in lipo 203. See p. 127, noto 3.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy