SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 1:16 EPIGRAPHIA INDICA [VOL. XXXI 7 tivepuh süryy-adhiko nirmmalah || [3*] Sridēvi-sodaratvād=amrita-sakhatayā kalpa-vrikah anujatväl=lõk-ananda[m*) vidhātā ti8 mira-visha-haraḥ sarvvad-siv=āpabhogyah (1) tat-tat-sa[m]sargga-labhättad-adhigata gunam sv-amga-nish[tha]n=dadhānaḥ svasvai(symai)tan=nirmma9 latvam jagati vijayatē darbayan-nūnam=i[n]duh || [4] Vamsē tasya narēsvarāḥ samabha vana(van) tēshāṁ gu[ņā]mchchha(nät=chha)ndasaḥ protphulā(lla) 10 iva (ya]t-purāņa-matagaḥ ta(gäs=ta)tr=āpi no sammitāḥ (I) tantast-ta)t-kashya(vya) -pi(pa)tha-britāstri-bhuvanē mū[r"]ttindadha11 ni iva [bhrämya]nt=iv& sa-chētanä[h*) sruti-grihë vikramya vibramya cha || [5*] Pra[ty8]karh sabi-vamba-bhūpati-bhuja12 vyāpāra-sarki[r]tanām(nam) kartun=kah [ksha]matë kshitau va(ba)hu-mukh yatr-Arjju naḥ(na)øy=aiva hi ||(1) dödra(1-da)pd-ārjita-ki[r*]tti-varnpa[na)-para[m*) tad-Bha13 ratam prabhavat-tasmād=āhvaya-matrama(m=ā)di-nțipati-brēņi-kramāl=likhyatë | [6*] tathā hi Chandrad-Vu(d=Bu)dhah | Vi(Bu)dhād-Analah Ana14 lät=Purūravāḥ | Purüravaső Vvā(Va)yuḥ | Vấyor-Naghu(hu)shaḥ Naghu(hu)shād=Yajā (yā)tiḥ | tatas-Turvvasuḥ | tato Gäng@yah | ta ! 15 to Virochanaḥ tataḥ Samvē(Saṁvē)dyaḥ | tato Bhäsväntato Dattasēnaḥ | tataḥ Saumyaḥ | tatõ(tah) Abvadattaḥ | 16 tataḥ Saurāngah | tasmãch=Chitrāngadah | tataḥ Siradhvajaḥ | tato Dharmmaishi [l] tataḥ Parikshit | tato Jayase17 naḥ | tato (Viljayasēnaḥ | tato Vrishadhvajaḥ | tataḥ Pragalbhaḥ | tata. Saktiḥ | tataḥ Kõlāhalaḥ [l] sa ēv=A[na*]ntava[rmma] 18 abhavat || Dhana-kanaka-samriddho Gangavādiḥ prasiddhaḥ sakala-vishaya-bhūtaḥ svarggi Vargg-pabhogyah tad-adhipa19 tireath=ždyönantavarmm. nfipēndraḥ - samabhavad=iti rūdha Ganga-nämna tad adyāḥ || [7] Kolahalaḥ samara-m[ū]rddhni tato nfi20 pāņāṁ bhūtō yataḥ sa cha pū(pu)rag=cha' tadiyam-atra II) Kolahala (1-0)hvayam=abhüt sura-sadma-tulyam tasmin kramé nfipatibhirayva(r=bba)hu Second Plate, First Side 21 bhir=vva(nebba)bhūvē || [8] Räjya-bri-bhriti Narasimh ha-nfipatau jyështha kim=atr=āsmaha dôr-dand-ārjita-bhū-tal-ötthita-Rama-kaņtha-grah-inandinaḥ | kim 22 ch=āsmākam=iyam bhuj-asi-latika samvëshţatām vē(vai)riņām kaņth-åraṇyam=iya cha kirtti-latikā dyān=nas-samārohatu || [9*] Bhrämyadbhiḥ 1 The danda is superfluous. * Redho was originally engraved. Elsewhere (above, Vol. XXVIII, p. 240) we preferred the roading Sarapurarlacha suggesting that Anantavarman's chief city named Sarapura became famous as Kolahala. But the idea sooms to be that both Anantavarman and his capital (not named) booamo famous under the name Kolabala. • This la, which was at first omitted, is written below the line.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy