SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 107 No. 18) SIRPUR PLATES OF MAHASUDEVARAJA, YEAR 7 107 3 hôtur=vvasu-varudha-go-pradah=parama-bhāge[vato mātā-pitri-pād-ā]4 nuddhyātas-bri-Mahksuddvardjaḥ vu[...............]' 6 vako prativāsi-kuțumbinas=samājñā[payati | viditam=astu võ] 6 yath=8smäbhir-ayam grämastri(s=tri)dasapati-sa[dana-sukha-pratishthä-karő]" Second Plate, First Side 7 yävad=ravi-sabi-tārā-kirana-pratihata-ghor-āndhakāram jagad=avatishtha8 tē tävad-upabhögyas=sa-nidhis=s-ūpanid hir=a-chăța-bhata-prāvēsyas=sarvva-ka9 Ta-visarjjita[h*) pūrvvam Nanna-pädais-Taittiriya-Pārāśara-bagõtra-Brāhma10 pa-kāranika-Kansippasvāmino(nő) datta idānīm=apy=asmäbhir-api 11 mahādēvi-rājakulānāṁ vijñāpyästämbra{t=tāmra)-6āsanikpitaḥ tē yüyam=ē* 12 vam=upalabhy=āsy=ājšā-bravana-vidhāyā bhūtvā yath=ochitam bhoga-bhāga. Second Plate, Second Side 13 m=upanayantas-sukhaṁ prativatsya(sa)tha [l*] Bhavishyatas=cha bhūmipan-anu-' 14 darsayati | Dānād=visishtam=anupālanajam purāņā dharmmosku nischita15 dhiyah-pravadanti dharmmam(rmmam) | Tasmā[d*]-dvijāya suvisuddha-kula-srutāya dattāli 16 bhuvam bhavatu vô matir=ēva gõptu[m*) IP Tad=bhavadbhir-apy=ēsha dattir=anu17 pälayitavyä [l*) Vyäsa-gitāms=ch=ātra slökān=udāharanti [l*) Agnēr=apatyaṁ pra18 thamam suvarņņam bhūr=vvaishnavi sūryya-sutās=cha gāvah (1) dattās-trayas=tē. Third Plate, First Side - 19 na bhavanti lõkāḥ(kā) yaħ=kāñchanai gāti cha mabi[] cha dadyāt [l** Shashți-vars ba-sa20 hasrāņi svarggē mödati bhūmidaḥ [l*) achchhēttă ch=ānumantã cha tâny=o21 va narakā vasēt [l*] Bahubhir=yvasudhā dattā rājabhis-Sagar-adibhiḥ [l*l yasya 22 yasya yada bhūmih ta(mista)sya tasya tada phalam(lam) [ll*] Sva-dattām para-dattām va 23 yatnād-raksha Yudhishthira Tl*) Mahītma(m=ma)himatāšachchhrështha dānach: chhrĒyo=nupāla 1 See p. 108, noto 15. * This portion of lino 4, which is broken off, contained the name of the village and probabiy also tho district in which it was situated. • Metro: Vasanlatilaka. Metre : Indravajra. Mntro: Anushfubd for this and the following two stanses,
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy