SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ No. 9) ANDHAVARAM PLATES OF INDRAVARMAN District of the Andhra State. To tavăţaka appears to be the ancient name of Tötāda or Tödavada, a village at a distance of about eight miles from Andhavaram, the findspot of the inscription under review, while AndorakägrabĀra is the early name of Andhavaram itself. It is called Andoreppa in the record of the Māthara king Anantaśaktivarman". TEXT First Plate 1 Om [I*] Svasti [l*] Sarvv-arttu-Bukha-ramaniyād=vijaya-Kalinganagarā[t]=sa kala-bhuvane nirmnia2 n-aika-sūttradhārasya Bhagavato Go*karnnarnna)svāminas charana-kamala-yugala-praņāma (mā)3 d=apagata-kali-kalank[7] vinaya-naya-sampadām=ādhāraḥ sv-asi-dhārā-parispa[nd-ā)4 dhigata-sakala-Kaling-adhirājyag=chatar-udadhi-taranga-mokhal-āvanitala-pravi5 tat-amala-yasūḥ "anēka-samara-samkshobha-janita-jaya-sabdo Gang-amala-ka(ku)6 la-pratishthaḥ pratāp-ātisay-ānāmita-samasta-sämanta-chūdāmaņi-prabhā-mañja Second Plate; First Side 7 ri-puñja?-rañjita-charaņā mātā-pitsi-pād-ānuddhyätah paramamāhāśvaraḥ sri-maha8 rāj=Endravarmmā Kröshțukavarttanyām Tõtavăţaka-grāmē sarvva-samavētān=kuțumbina 9 sesamājñāpayati [l*) viditam=astu võ yath=āyam grāmõ=smābhis=sarvva-karaih-pari10 hțity=ā-chandr=ārka-pratishtham=&grahāraň=kritvā mātā-pittrör=ātmanag=cha puny-āyu11 ryyasasam-abhivriddhayo. Andorak-agrahāra-va(vä)stavyēbhyo nānā-ga(go)tra-Bahvpicha chara12 na-brahmacharibhyaḥ Srāvaņa-masa-amāvāsyām=āditya-grah-oparāga Second Plate ; Second Side 13 udaka-pürvvan-dattas tad-viditvā yath-ochitam bhoga-bhagam=upanayantas=sa(su)kham 14 prativasath=ēti [l*] Bhavishyad=rājabhis=ch=āyan=dāna-dharmmõ=nupālaniyas-tathā cha Vуй 15 sagitāḥ slökā bhavanti [l*] Bahubhir=vvasudhā dattā bahubhis=ch=ānupālitā [l* 16 yasya yasya yadā bhūmis tasya tasya tadā phalam(lam) [I*) Svadattām-para-dattām vā(ttām vā) 17 yatnād=raksha Yudhishthira [l*] mahim-mahimatām árēshtha dānäch=chhrzyõ=nupāla 18 nam(nam) [l*] Shashtim varsha-sahasrani mõdatē divi bhūmidaḥ [1]ākshēptā ch=inu mantā cha 1 Ibid., p. 176. * From the original plates. Indicated by a symbol. • The two lotters rttu-su-are written over an erasure. The threo letters rato go are writton over an erasure. • Sandhi is not observed here. * The letters punja are written over an erasure.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy