SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHÍA INDICA (VOL. XXX 67 (sāstrāņā]m=iva samyag-addhyayanataḥ sa[m*]skāra-rāśir=mmahān | tasyām sajjana-san gatāv=iva paro dharmm-[a]68 (nu]bhāv-agamo jāto vanka(vamsa)-dhurā [m] samunnamayituṁ prithvital-Akhandala) || (52*] Skandēn=ēva Girindraja(j=A)diti69 [r=iva] [tTrai]lokyabharttrā bhřišam | Krishņēn=ēva cha Dēvaki bhagavată daity-āriņs(nā) srimatā protkhat-ahita-mandala(lē)na 70 (va(ba)linā] sampūrņņa-chandra-tvishă să sri-Susthitavarmmaņā guṇavatā dēvi chi[ram] nanditā ||* [53*] Ya(Yā)tē svarggam pi71 [tari) jagatām bharttari kshmātal-endrē kālēn=ēshtam 8V8-suksita-phalam bhöktum= Akha[nda]l-abhë [l*) rakshāṁ prithvyāḥ Pțithur-iva 72 [guņaih] svair-i(r=a)yam saṁvidhattē sauryy-akkrānta-kshitipati-siro-ratna-vidyotit-anhri (āmhri)[h 10 [54] Yēna vyākara73 n-ödako naya-timiḥ sānkhy-oru-nakrö mahān [mi]mārsā(māmsā)-va(ba)hu-(sā]ras-anurasi taḥ(ta)s=tarkk-ani74 l-āvīljitah] | vyākhyān-ormmi-parampar-ātigahano nyāy-artha-phēn-akulah(la)s=tirņņā= jñēya-saritpati-prakaranaḥ 75 (srõ]to vi --U-[il 55*) (Dhir=āgamair=bhāshaņa]m=arthavattaya Saktir=jjayēn=ottama vansa(vamsa)tā sriya | dânēna sampad=vi= 76 na[yēna sūratā] --U -UU-U-U- [Il 56*] kpit-āpakārēzpy=upakāra-vritto vaši vijētā prabhur=i77 (ndriyāņām] [l*] u-u--UU-U--u-u-- [surarāja)-kalpaḥ || [57*] yên aksishta-para78 UU--- -- ---uv-U-UUU---u-bhūyasi [1] Fourth Plate, Second Side 79 ---UU-U UUU lēn-äpanna-trishņā-chchhido vāgmitva[m*] pada-vākya -UUU -- - U - U - [ll 58*] 80 Samit-asēsha-duritam- lokēšam=iva Sankaram(ram) chētas, bhakti-bhūtēna tasy=ārāddhya [m] Npisankaram(ram) IP [59*] [Tasya] éri-[Ddhruva)81 lakshmir-ILakshmir=iva lakshita kshitau Vishņāḥ [l*) prabhavishņor=bhāryy=ābhūd=bhūtyal bhrājishņu-chakrasya || [60*] Anēk-õru-[dyu)82 mad-ratna-nikar-oparichāriņi [l*] mvē(vē)l=ēv=odanvatas-tasya s ābhūd=bharttur=mali bhujām(jām) || [61*] Tasyām tasya mahēsvarasya vasi[no] 83 dēvasya dēvyām subhau |- Sambhõḥ Skanda-Vinayakäv=iva jagat-pūjyāv=abhūtā[m*) sutau [*] nănă-dig-vanitā-mukhāni uu 84 yair-anyair=guņānāṁ ganaiḥ sūryyā-cham(cha)ndrava(ma)sa (sā)v=iv=anbu(v=āmku) visa rai]r=udbhäsitāni sphutam(tam) || [62*] Yattr=aitayoḥ pra[thita) 1 The punctuation, indicated by a short horizontal stroke, is unnecessary. The double dunda is preceded by an unnecessary punctuation mark. * The punctuation is indicated by a short horizontal stroke.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy