SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 28 .. [VoL.xxx EPIGRAPHIA INDICA 5. महाप्रतीहारकोट्टपालदौःसाधसाधनिकाचोरोद्धरणिकनौव(ब)लहस्त्यश्वगोमहिषाजा]8 विकादिव्यापृतकगौल्मिकदण्डपाशिकदण्डनायकाविषयपत्यादीनन्यांश्च] सकलराजपादो7 पजीविनोध्यक्षप्रचारोक्तानिहाकीतितानन्यांश्च प्राचट्टाभट्टजातीयान् जनपदान् . करांश्च वा (बा)ह्म.8 णोत्तरान् [यथार्ह] मानयति [वो(बो)धयति समा]दिशती(ति) [च मतमस्तु भवतां यथोपरिलिखिता] भूमिरि. यं स्वसीमावच्छिन्ना तृणापूतिगोचरपर्यन्ता] सताला] सजालस्थला सगतॊषरा] सदशा[पराधा] स10 चौरोद्धरणा परिह]तसळपीडा अचाटभटप्रवेशा अकिञ्चिात्प्र]ग्राह्या समस्त राजभोगकरहिर11 ण्यप्रत्याय[सहिता ॥ वत्ससगोत्राय भार्गव]च्यवन[मा(ना)प्नुवत्()प्रौर्व जमदग्निपञ्चार्षिाप्रवराय 12 ऋग्वेदा(दा) इला(श्वला)यनशाखाध्यायिने [भट्टपुत्रजयरा(र)क्षितशर्मणः प्रपौत्राय ।] भट्टपुत्रवेदग13 भशर्मणः पौत्राय । भाट्टपुत्रपद्मनाभाशर्मणः पुत्राय [भट्टपुत्रशान्ति]वारिकश्री..... 14 शर्मणे श्रीमता हरिरावर्मदेवेन - पुण्ये हनि विधिवादुद]कापू]कं कृत्वा भगवन्तं वासुदेवभट्टा]15 रकमुद्दिश्य मातापित्रोरात्मनश्च : पुण्ययशोभिवृद्धये प्राचन्द्राक[क्षितिसमकालं . यावात् भूमि- . 18 च्छिद्रान्यायेन श्रीमद्विष्णुचक्रमुद्रया ताम्रशा]सनीकृत्य प्रदात्तास्माभिः [॥ तद्भावद्भिः . . सर्वैरनुम17 न्तव्यं [भाविभिरपि भूपतिभिः पालने] दानफलगौ[वात् हारणे [महानरक - पातभयात् दानमिदम]-" 18 [नुमोद्यानुपालनीयमिति निवासिभिः क्षेत्रकरश्च [प्राज्ञाश्रवणविधेयीभूय यथोचित प्रत्यायोपनयः का]19 स्र्य इति भवान्ति चार धर्मानुशंसिनः श्लोकाः । भूमिं यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ] ।
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy