SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ No. 37 PALDI INSCRIPTION OF GUHI LA ARISIMHA ; V. 8. 1173 11 7 होस्मानपतेर्जातो धनुर्द्धरो वीरः । क्षुरिकाबंधपटीयान्त्रणरचनापण्डिसोचनी पालः ॥] [*] - - - - - [दृप्त वैरितिमिराण्यस्यात्य](धो निः*)[स्व]ने पृथ्वी च(चा)त्र तनोति पाल )यति च क्षोणीभृतो. भानुवत् । राज्याखण्डितमण्डलः प्रतिदिनं प्रक्लान्तदोषाकरः सर्वैश्यो(सो)दयशैलशेखर मणिश्चाण्ड8 प्रतापश्रिया ॥ ८ तस्मिन्नवति भूपाले मेवपाटमहीमिमां(माम्) । यं प्राप्य] प्राप या वृद्धि प्रजा सौराज्यनंदिनी ॥ [९*] संप्राप्ततीव्रकलिकालकुठार]सार्द्धर्मद्रुमं सम[भ(क्त्परित ) प्यमानं (नम्) । तद्रक्षणाय [भ]गवाजगदेकचं(बं)धुर्देवो . दिबोवतरति [स्म] शिवः स्वमूर्त्या ॥ [१०*] अतस्तदादि]देवस्य प्राषितं धाम भूतले । काया[व]रोहणं नाम्ना भागु]कच्छविभूषणम् ॥ [११*] जग्मुस्तीर्थकरत्वं कुसिकाचाः केपि तब सू(भू) देवाः । सर्वशात्पाशुपतं योगं लध्वा (ब्ध्वा) भवच्छिदं साक्षात् ॥ [१२*] ज्ञानां (ना)नो हु(तकल्माषा ब्र*)ह्मभूतुल्यतेजसाः ।] संसारसा[गारोत्तीर्णा मुनयो ये महोदयाः ॥ [१३*] व(ब) भूवुर्दू (ब) हवस्तेभ्यो] वंद्याः सद्गोचारा] प्रमी । भस्मो10 खलनधौताङ्गा(स्तरु*)[मूलनिवासिनः ॥ [१४] गातोयं तपोभिर्मिज्जन्वा ! भावार्णवे । वाराह(हे)न यथा [पृथ्वी विषने (षाणे)न] युगक्षये ॥ [१५*] तेषु प्रशमगोत्रा ये [गुरु खण्डेश्वराभिषाः । x x x x x x x ते तपस्तेजोभिरावृताः ॥ [१६*] भवति स्म जानकाराशिस्तन्मुनिवरलाब्धयोगदीक्षो यः । भवकर्मकरटिसिंहो व्रतनखार]: Third Linted 11 [भक्ति[ष्ट्रो य]ः ॥ [१७*] [श्रीत्रिलोचनराशियों योगी योगविचक्षणः । शिवागमकृताभ्यासस्तस्मान्मुनिवरोभवत् ॥ [१८*] व(ब)भूव तस्माद्भवभव्यभक्ति वसंतराशिः शुभपुण्यराशिः ॥(1) र(म)वाप्य दीक्षां विारतेंद्रियार्थों 1 Both the syllables constituting this word vriddhim appear to be inaccurately engraved. The reading seems to be hriskfish.-D. C. S.) [Better samavalokya tu ta'-D. C. 8.] • The lower parts of some of the letters between majjan and vishårene have been obiselled away for carving out aut figares in relief. The following two dandas constituting a superfluous mark of punctuation seem to have been cancelled later on. [The reading appears to be Guna :-D. C. 8.] There appears to be a superfluous sign for jihudmaliya engraved above kha • This letter is preceded by two symbols.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy