SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ No. 26] TWO PRATIHARA GRANTS FROM KURETHA 149 3 kula-kshira[sa]rasvataḥ | udabhūn=Naţuld răjå mitra-rājiva-vämdhavaḥ! ICI*] 3 [ll*] Tasmāt Pratāpasimho=bhūn=Manobhava-vapur=nfipaḥ | dfipta4 pratyarthi-nāgēndra-vidrāvana-paro yudhi [1] 4 [*] Tasmād=ajāyata nsipaḥ sa-ksipaḥ pratäpi vibrānan-aika-rasikaḥ kavi-pumgavānām(nām) Mle5 chchh-ādbinātha-přitana-pati)-kamtha-picha-chchhēd-ochchhalad-va(d-ba)hala-sõņita-pich chhal-āsiḥ 1[l*] 5 [ll*] Sri-Vigraho uripati-mauli-kirița-ratna-nana-pra6 bhā-vitati-ramjita-pāda-pīthaḥ śubhrikritam tribhuvanari yasasā sašāmka-karpūra-kunda visada-dyutin=ēha yēna [l*] 6 [ll*] Tasya priya Kēlhanade7 va-putri yayā krit-adhaḥ kshamaya dharitri go-bhūmi-hēm-amva(ba)ra-ratna-dātri rājõi prapā-mandira-kārayitri ICI*] 7 [I*] S-anugrah=āp=imdriya-nigrahē ratās 8 sarvv-āśray=ãpyrēnasi să parāňmukhi tyakt-abhilash=āpy=atilaulya-tatparā puny-ārjana tv=Alhapadēvis-samjñitā l[l*] 8 || Sūnus=tayõr-Malaya9 varma-nțipaḥ prithivyām samtāpaksit=samara-murddhani yo ripūņāmiņām) Amdārya saurya-malan-āvasarē yadiyāḥ sarvvē janāḥ prathamam=ēva likhamti le10 khāṁ(khām) ICI*] 9 I[*] Syāmām kļipāņa-latikām visbi)bhrati gaurikā bhujā | Gamga. Yamunayõr-asya sambhēda iva rājatē [[I*] 10 ICI*Akhēţaka-vinodāya li11 layā nirgatõ=pi san nihatya Prakharam samkhye yo Gopagirim=agrahīt | 11 || Sri. [V]ikramārka-nfipati-dvādaśa-sata-saptasaptatita. 12 mē=vdē(bdē) vra(bra)dhna-dinē darśa-tith(thau) Jyōshthē tasy=8parāgo cha ! 12*Samvat 1277 Jyēshtha-vadi 15 Ravi-dinē süry=oparāga-nimittē snātvā Charmanva(nva)tyām 13 vidhivat-sari pūjya dēva-vipra-gurūn | maṁtri-purodho-numatau puny-āptyai svasya pitros cha (1 13 *] Götrē Vāsala-saṁjñaki samabhasva]d=Bhēramda-nām=ānva14 yastasmin=vipravarő guņaiḥ samudito Bhölēka-nāmā gudhiḥ | tas[m]ātægūnur-anūnalaksha ņa-yu[to) Gamgādharaḥ sat[va](ttva)vān sisht-shto Rajapālako 15 'sya tanayo dāstā) guņi-grāmaņīḥ || [14 !*) Vatsa-Har[i]pāla-samjñau putrāv=asy=ēha sam[ya) tau sumati | dattaḥ sātrava-kārtā-mukha-kamala-kalāni16 dhi-vilásam(sam) || [15 ||*] Abhyam Malayava[rm-ākhyö] rājā rājiva-lochanaḥ | grāmań Kudavathō-samjnam sāsaniksitya dattavan || [16 II*] atra upa17 rilikhita-Kudavathê-gramam chatur-āghāta-visu(su)ddham sa-gõprachāram "sa-lavaņākaram s-āmra-madhūkam=ākäsa(ba)-pātāl-otpatti-sahitam sah-abhyamta18 ra-su(su)ddhyā | dēva-Vrā(Brā)hmaņa-bbukti-varjam sāsanikritys dattavan uktavāms-cha räjā tad-grāma-nivāsino mahattama-jānapadan yathā grāmõ= Read bändhao. Originally val had been engraved, but the å mätra was later rejected by adding a kakap la. like mark. A danda together with a slanting stroke which is a cancellation mark has been incised here as well as in lines 10-11 to cover a little space at the end of the lines in order to make their length roughly uniform with that of the othor lines. This device is noticed in a number of other records. The short vowel in vi is not strictly correct, although versifiers sometimes preferred such shortening in female names for the sake of the metre. This ta bos boen engraved on another unfinished letter which the engraver had begun to make in its place through oversight. This to has been engraved on another unfinishod lotter which the engraver had begun to inciso in its place through oversight. • The danda is superfluogo.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy