SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ No. 16) COPPER-PLATE GRANT OF KADAMBA TRIBHUVANAMALLA; SAKA 1028 77 27 t-kritvå dadau sarvvam-ētat=pāng-ādi varjjitam || [278] Dēsēænturaja-samjña=nyad=gră man=Madaka-samjñakāt | Gālīšanta28 ka-Vallora-Ma[jjhi]khand-ādi-samjiakam || [28] Kohētra[) pañcha-bataiḥ krītvă s-agha tam-akaram dadau | kritā patti) [Ka]rah29 jālyām batād-grāmān=namasyakām(n) || (29*] Pattiḥ pamchāšatā krītā Pattayya-suta-Nāraṇāt Pattayya-suta-Tikka30 yyāt-pattiḥ pamchasat=āparā || [30*] Vri(Bri)had-Bhairava-gadyäņa-panchaka cha batāt=tataḥ| ēvam patti-trayam pra31 dāt=8-āghātam sa-namasyakaṁ (kam) || (31*) Nannapayyān=namasyaṁ cha Hoddakhajjana kam krayāt krītam Näyyēna ta32 smāt-tat-kritvā prādāch-chhatais-[tribhidh || [32*) Shatshashți-dēsajād-grāmä Kust-Ku) dattary-āhvayāt-tribhiḥ | bataiḥ Kömdhalakam kri33 två s-aghātam-akaram dadau || [33] Tad-dēša-Räigrāmāt=sa Payyāvayy-ādi-samjñakam (kam) kshetra[m] s-arddha-batät-kritvä s-aghāta 34 m-akaram dadau || (34*] Tad-gotrēbhyo dvij-ägrebhyo dvadasabhyaḥ kramād=&sau pra kshālya charaṇa-dvamdva[m*) dhdhā(dhā)rāpūrvva[m) kriya-yu35 tarh (tam) | [35*] Kēlivarmmā dadau tāni kshētr-odyāna-grihāņi cha tat-santān-Opabhögär tham yāvad-a-chamdra-tārakam (kam) (36) Sams36 yas-cha kritas-tēna kshētra-gēh-äsri(Gri)tastada phalan vibhajya bhöktevyam ksha tvam(tram) sādhāraṇam sadā || (37) Sadhārapatva Third Plate 37 tekshētrāņāṁ gribāņām dāma(na)-vikrayau kurvvan=pamohabatam damdyo grihnan krētā=pi damda-bhāk || (38*] Bhäga-gpihē vasa38 n=bhu[m]ktē tyaktvā gachchati yo griha[m] | sthitās=tad-bhāgam-agniyu[r*-]ddamdya [bhu]kt-amba-yāchakah || [39] Asvåmika-gpiha(hő) 39 sarvvaiḥ sthāpito=bhyāgato vasēt pārsvastha-gpiha-ammatyā satan=dandyo-nyatha vasan | ( 40*) Gandagõpăladēva40 sya paritrāņa-gataiḥ sa[dā] | kār[ya]n=dēva-dhanēn=&pi vyākhyānam Bhārati-gribē || (410) Lêkhak-achārya-Vägdēvi-pu41 jakasya gļiha-traya[m] | samarya(ya)m lamghayann=ēnam rājñā daridyo=shtakam tata [m] || [42*) Samanyo=yam dharmmē(mma)-sētur=nripāņā[m] kā42 lē kālē pälaniyo bhavadbhiḥ sarvvän=ētān=bhāvinaḥ pārthiv-ëndrān=bhūyo bhūyo ya chatē 43 Ramachandra) || [43*] Sva-dattā[m*) paradantā(tta) vā yo harēta vasuna(ndha)rām (rām) ! shashţir=vvarsha-sahasrāņi vishțhāyām jā44 yatē krimiḥ || [44*) Va(Ba)hubhir=vvasudha bhuktā rājabhiḥ sagar-adibhiḥ | yasya yasya yadā bhūmis-tasya tasya 45 tadā phalam (lam) || [45*] Kțitam Sri-räsja)-guruņā kavinärt cbakra(va]rttinā ! brimat-[Pa] dměyabhattēna śāśa(sa)nam lalit-ā46 ksharam || [46 |Sõlēgh[r]-Iti Mathagrāmā[ty ksbētram kritvå dad&v=4sau (1) - (a)ta-dvayēna Bhāra47 tyai namasy-āghāța-samyutan(tam) || [47")
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy