SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ No. 4] HARASUR INSCRIPTION OF KING SOMA TEXT1 1 [Śrī] [*] Jayaty-avishkritam Vishṇōr=Vārāhaṁ kshōbhit-arppavam | dakshin-ōnnata damshṭr-agra-viéramta-bhuvanam vapuḥ || [1*] Jayati kshira-varasiḥ Śrī-viväh Akahatair-iva | bindu[bhi] 29 2 r-Mamdar-ōdbhūtair-yo Mukumdam-avakirat || [2] Tataḥ samudyayav=imdur=bamdhuḥ Seithgara-janmanab jagaj-jana-drig-Anamda-suhrit-sarva-kala-nidhiḥ | [3] Tad-ratha sambhavõ 3 bhübhrid-Uchitas-tasya ch-anujo (jaḥ) | mahān-Rājō mahā-viryō tau(Sau) bhadra-kula-bhūahapo (pab) | [4] Tad-vathá-saga-bhüpatib samabhavat-pröddäma-doe-vikrama[a-ta]d vams-a 4 rppava-madhyataḥ tasma samudagich-chhrîrāja-Räj-ähvayab nripati-bhrājiahnu-mauli-aphuran-māņiky-ätku-gap-Arup-Athghri-yuga 5 lah praudha-pratap-ōdayaḥ || [5] Vaméē tasya babhūya Karņņa-nṛipatiḥ Sūr-amkuś-ētyadibhir-nnam-aughaiḥ prathitaḥ kshitau prati-nripaty-ambhodhi-Kumbh-ōdbhavaḥ | 6 d-apy-atula-pratapa-visa(a)dab Bijja-kshopipatis-tatas-cha ári-Jögama-kahmäpatir-yên-āsit-parirakahatä kshitim= imam rajanvad-uchchair-jagam(t) || [6] Tasmad-bhüri-nṛipala-bhala-tilakaḥ samyak= praja-palaka[b] 7 Sri-kämta-vadan-alakaḥ samabhavat-Permaḍi--bhūpälakaḥ yō datvā nija-khadga-patamarayê vikriya labdhair-yas(6)ab-piyushaiḥ samapärayat-prithutara-v(b)rahm-am 8 da-bhad-ödaram [7] Tat-e]aur-Giridurgamalla-Subhatadity-adi-nami vali-khyātas Sakra-parakramah samadagich-chhri-Bijjana-kshmäpatib yai-Chalukya-kuläd-bali bhuja 9 balad-ichchhidya rajya-áriyam bhejë Kumtala-chakravarti-padavim-ēkātapatr-öjvaläṁ(m) || [8] Midya[d]-dahti-kata-sthala-pravigalad-dän-áthv(b)ubhiḥ pathkill märga durgama 10 tam yayus-cha parita[*] srotamsi ch-ōhur-javat | prāvṛit-kāla iva prayāṇa-samaye yasya pranashta-dvisha[h*] śrimad-Bijja-nripasya tasya vibhavaḥ sō-yam katham kathya 11 te [9] Tasmad-adbhuta-vikramaḥ kṛitamatiḥ satya-pratijño vasi śrīmān-Raya-Murarir= ity-abhinutah iri-Soma-prithviivarab yasy-abhyagama-sambhrame haya-khars-kshu 13 apa-kahama-machḍala-prödya[t]-sähdra-pariga-nashta-mayand n-është ripas-chështiturh(m) II [10] Darpishth-Amdhra-mahidhra-samtati-paviḥ prottumga-Vag-ambudhër-aurvö garvita-Chola-v(b)ā 13 la-kadall-kada-prachaṁda-dvipab❘ garjad-Gürjara-mēgha-chamda-pavana Karppata-Karpp-Arjuno Nepáls-kahitipäla-daru-dahanah iri-85ma-bhüpälakaḥ || [11] Kechi 14 t-känanam-aśu yamti gahanam kechid-dhuva[m*]ty-amguliḥ kechit-kōsam-uparpayamti chakitaḥ kechit-palayamhti cha kechit-aviyam-urd-hkayamti balinaḥ kế 15 chit-pramukyashti të këahid-bhüpatayah prayämti vilayath yaamin-prayan-ōdyats || [12] Tasy-abhut-parirakshataḥ kshitim-imam mamtri kriti dharmikaḥ śriman-Mā 16 dhava-damdanatha-tilako Väsishtha-vamá-ōdbhavaḥ | Savitri janani tu yasya viditä yā Vēdamāt ēva sā tāta[é-cha] prathito-va(tra) viśva-bhuvane śri-Mayidev-a[ hva]yah || [13]--- This and the next three verses are in the Anushubh metre. This and the following verses are in the Sărdülavikridita metre. 1 From the impressio.as prepared by me. The illustration which accompanies this article is from an estampage of the inscription kindly sent by Khwaja Muhammad Ahmad, Director of Archaeology, Hyderabad, Deccan, to whom my thanks are due.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy