SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 302 EPIGRAPHIA INDICA [VOL. XXVIII TEXT First Plate 1 Svasti [l*] Vijaya-Varddhamānapurā(t) pitsipādānuddhyātaḥ Sri-Jahāraj-O2 mavarmmă Astihavēra'-grāmē sarvva-samarētām(n) kutumbinas-sa3 mājñāpayaty=astu vo viditam (**) asmākaṁ sva-puny-ā(ny-ā)yur-yyažj4 bhivsiddhayē a-chandra-tārak-ārkka-pratishthamagraharaṁ kritvå a Second Plate : First Side 5 [ka]ragrāhika-grāmañ=cha ksitvā sarvva-kara-bh ara-parihārai[h*) parihristya) 6 Ya[sa]šarmmaņē Kāśyapa-gotrāya samprattaḥ [l* tad-evam viditvā 7 yushmäbhiḥ pūrvv- chita-maryyāday-opasthānam kartta vyam=iti 8 [mē]ya-hiranyeādi ch-öpanējam-iti bhavishyad-rājñas-cha vijñāpa Second Plate : Second Side 9 yami dharmma-kkrama-vikkramābhya(maih) dānam=anupālanañ=ch=ēti e10 sha khalu sa dharmmaḥ | api ch=ātra Vyāsa-gitā[n*) slökän=udā11 haranti (1) Bahubhir=vyasudhā dattă vasu-dhā vasudhādhipaish!*) ya12 (sya) yasya yada bhūmi[h*) tasya tasya tadā phalam (*) Shashți-varsha-sa Third Plate: First Side 13 hasrāņi svarggē mödati bhūmida[h] [l*) akshēptā ch=ānumantā cha tāny=ēva 14 narakē vasēt [*] Sva-datā(ttā) para-dattām vā yatnād-raksha Yuddhi(dhi)15 shthira (l*) mahim-mahimatā[m] śrēshtha dānā[ch*-chhreyō-nupālanam()*] Māghasya kri16 shna-divasõ(sē) saptami sambatsara navama svayam-ajña [1*] Third Plate : Second Side IT Räjñā sva-hasta-likhitam sāsanam pāpa-pāśanam-[i]ti [1] 18 Pishtapura-vastavyệna Kēšavadēvēna likhitam-[iti) [1] No. 48–PURI PLATES (SET B) OF GANGA NARASIMHA IV (1 Plate) D. C. SIRCAR, OOTACAMUND Sometime ago, my friend Mr. Paramānanda Acharya, Superintendent of Research and Museum, Government of Orissa, kindly sent me for examination a copper-plate inscription recently secured by him from Puri for the Orissa State Museum, Bhubaneswar. On examination, it was found to From impressions. Pomibly we have w ruad asli Hatera-, treating asti us an indeclinable and Harēra as the name of the villago. I owe this muggestion to Dr. B. Ch. Chhabra, Read mplomydin samalaarê naramé.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy