SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ No. 44] TWO GRANTS OF BHANJA KINGS OF VANJULVAKA 277 7 nilayaḥ prakața-g[u]ņa-gra[sta]-sarvva-ripu-garvvaḥ [| Stri(Tri)]bhuvana'kalasa-nāmā 8 jānāmā nirvũ(rdhū)ta-kali-kalusha[h|3*] Bhañj-āmala-kula-tilaka-bri-Raņa[bha) Second Plate ; First Side 9 ñjadēvasya naptā || Sri-Disābhañjadēvasya su(sū)nuḥ 1* parama-māhēsvarlő] 10 mātā-pitsi-pad-anudhyāna-rataḥ śrī-Silābhañjadēva[h*) kusali Salva11 da-vishayẽ raja-rājanaka-rajaputrất(trăn) vishayapati-dapdapāsik[4]12 n yasthā]-kāl-adhyāsino vyavahāriņo Vrā(Brā)hmaṇā(na)-Karaņa-purēgā[n*] 13 ni[vāsi)-janapadāms-cha yathāribamo mānayati võ(bő)dhayati sa[mā)14 disati sarvvataḥ sivam=asmäkam=anyat viditam=astu bhavatām(tām) | ētad-vi15 shaya-samvandha-Dēūladdagrāmas-chatu[h*]-simā-parichchhinn7=smābhi[r=mmā)16 tā-pitror=ātma[na*]s=cha puny-āva(bhi)vșiddhhaye |' Vājasanēsya*]-charaņāya ||' Ka(Kā). ņva-sa17 khāya Kauņdi(ndi)nya-gotrāya Vasishtha-Maitrāvaruna-K[au]øndīndi)nyat Maistrā] Second Plate ; Second Sile 18 Vasishthat pravara Maitrāvarunat anupravara ? Gõlasva(svä)mi-agni(gni)19 hõtsi | sya naptā(ptrē) Agudēva-10agni(gni)hottrisya(nah) s[u]ta Bhatta-Lumvādēvat sa20 lila-dhārā-[pu]rahsarēņa vidhinā pratipădito=smābhiḥ a(ā)-chand[r]-ā21 rka-tārā yāvat a-chāta-bhata-pravlē]śēna sarvva-vā(bā)dhā-parihārēņ=ā-karatvē22 na bhuñjadbhir=ddharmma-gauravāt na kēnachid=vyāghātaniyam(yam | Asmat-kula23 krama[m=u]dāram=udāharadbhir=anyaiš=cha dānam=idam=abhyanumõdani(ni)24 yam(yam) lakshmyās=tadit-salila-vu(bu)dvu(dbu)da-chañchalāyā dānam phalam para yaşa[h*]25 paripālanañ=cha||[4*]uktañ=cha dharmma-sāstrē[l*] Va(Ba)hubhir=vvasudhā dattā rajabhi [h*] 26 Sagar-ādibhi|(bhiḥ) [ya]sya yasya yadā bhu(bhū)mistasya tasya tadā phala[m](lam 15) Read Sri-Tribhuvana for the sake of the metre. [Even this would not help. Better read Tribhuvana-kalabo nămna.-Ed.] 2 Read raja. * The dandas are superfluous. The danda is unnecessary. • Read yath-arharil. . Read sambaddha. ? The dandas are superfluous. The medial au in kau is imperfectly formed, as of the three (left, right and top) members of the sigo, only the top member has been incised. . Read either Kaundinya-Vāsis tha-Maiträvaruna-pravaraya or Vasis tha-pravariya Maiträvarun-drupraparaya. The occasional use of t at the end of the names is apparently owing to the alternate style of citing the pradama, e.g., Kundinavat Vasishthavat Miträvarunavat. 10 The rules of sandhi have not been observed here. 11 Read hõtrinah. The dandas are superfluous. 12 Read sutaya. 13 Read dēvāya.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy