SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ No. 40] NAGARI PLATES OF ANANGABHIMA III; SAKA 1151 AND 1152 251 29 sändra-panka-putalaiḥ kumbha-sthali-pattakēshv=ālimpanti punaḥ punaś=cha haritām adhoraņā vāraṇān. || (15*] Mahishi 30 Nangamā tasya Pārvvat=iva Pinākinah tasmätutasyām-abhūd=viro Rājarājö mahipatiḥ || [16*] Sa rāja-rajo dvijаrāja-kāntir= bhuja31 nga-raj-anana-varạnya-kirttiḥ [] *) srimattay=ādhahkpita-rājarāja[h*) Sva-vikrama-nyak krita-dēvarājah 1(117*] Tasy=īgra-mahishi rājño nämnā 32 yā Rājasa(su)ndari | Lakshmir-Nnārāyaṇasy=ēva Chandrasy=ēva cha Rõhiņi [[18*] Tat&a= tasyām=abhūd-dēvas-Chodagango narēśvarahl kshoni33 bhrid-garvva-vichchhityau(ttau) div=indrāt-kulisam yatha |[19*] Dhātri tasya Sarasvati samabhavan=nūnan=na chēt=pitaväntat-sārasva(sva)tama34 ryya-vā(bā)laka-tamaḥ śri-Chodagangah payah | tādsig=vēda-matiḥ kathan-nipunatā sāstrēpu(shu) tādřik-va(k=ka)than=tādřik=kāvya-ksitiḥ katham=pariņati[h*) silpēshu 35 tädsik-va(k=ka)thama(tham)|| [20*] Kshānim(m) dikpāla-sē(śē)sham-ayam-akrita pada dvand[v]am=ētasya vairi-kshmäbhrich-chūdā-sriy-aptam (in) stutir=iti kiyati Chōdagang. ēsvara36 sya n[ūnam=pārņņaḥ sudhāmśuḥ para-nțipa-dhavala-chchhatra-vu(bu)ddhy-āpaharttā mām=ity-angasya vsiddhi[m*] tyajati yata iva trasta-chittaḥ pravirāt|| [21*] Grihņāti Second Plate ; Second Side 37 sma karam=bhūmēr=gGangā-Gautamagangayoḥmadhyē paśyatsu virēshu praudhah praudha-stishā(striyā) iva || [22*] Pratibhata-kara-Sastra-vyäha38 ta-sv-anga-niyya(ryya)d-rudhiram-avani-nishthan=no bhavēd=yān=tad-ēva(yat=tad=aiva) nija-kara-dhrita-sastra-chchhinna-bhinn-āngam=ētān-aksita dharani-saryyāsyyā)39 nedvandva-yuddhēshu Gangaḥ || [23*] Yat-tējah-paribhūta-satru-nagara prõdbhūta-dhūm ödgamair-bhūyaḥ Khāndava-dāha-sanki-manaső dövāḥ ksha40 ņam=bhā(m=bhi)ravaḥ svar-nni(r-ni)tād-asi-dhārayā ripu-gaņād=vșittāntam=ākarnnya cha praudhin=tasya nuvanti Ganga-nțipatēr=bhītim=vi(tim vi)hāya dhruvam 41 || [24*] Krõdh-ödyad-dvipa-mēgha-vșindini madah(da)-mro(sro)tasvati-durggame chanchat khadga-tadit-prabhāvati nadan-nārācha-vajr-õdaye ma(ya)t-sainyē jalad-aga42 ma-pratinidhau jõttu(tu)m=pravartēta kah sūro=p=īti vadams=Trilochana-vibhur=vva(r=bba). ddho=munā sangarē | [25*] Nirmmathy-Otkala-rāja-sindhu'm-aparan-Ga43 ng-ēsvaraḥ präptavan ēkah kirtti-sudhākaram=prithutamal-lamar la)kshmin=dharanya samam mádyad-danti-sahasram-asva-niyutam(tam) cha ratnāny-asankhyāni 44 Vå tat-sindhöh kim-imam-prakarsham-athavā vru(brü)mas-tad-unmäthinah || [26*] Padau yasya dhar-antariksham-akhilan=nābhis-cha sarvvä disah srütrênētra45 yugam(gam) rav-indu-yugalam=müddh=ā(rddh=ā)pi vă dyaur=asau prāsādam-Purushotta masya nsipatih ko nāma karttum kshamas tasy-z46 ty=idya-nțipair=upēkshitam=ayan=chakrē=tha Gang-ēsvara[h] || [27*) Lakshmi-janma griham=payönidhir-asau sambhävitasya sthitir=no 47 dhämni svasu(su)rasya pu(pū)jyata iti kshir-avdhi(bdhi)-vāsā[d*] dhruvam | nirvviņnaḥ Purushottamaḥ pramuditas-tad-dhäma-lābhād=Ram=äpy=ētad-bhartsi-gri"A visurga had been here incised and afterwards erased. * Omit cha for the sake of the metre.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy