SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ • EPIGRAPHIA INDICA (VOL. XXVIII 18 पसदित्यविष्टिप्रो (प्रा)तिभ[वि](का)परिहीणो भूमिच्छिा(घ)न्यायेनाचाटव[भ] टप्रावेश्यमाचन्द्रा18 ार्णवक्षितिसमकालीन पुत्रपौत्रान्वयभोग्यः प्राक्तंगरावास्तव्य पात्रेयसगो॥ बह्वि(ह्व)चसब्रह्मचारिणे ब्राह्मणनम्नस्वामिपुत्रश्रीभोगिकाय बलिचरुवैश्वदेवाग्निहोत्रा18 दिक्रियोत्सर्पणात्यं मातापित्रोरात्मनश्च पुण्याभित्रि(व)डये'. उदकातिसर्गणातिसृष्टो यतो19 स्मद्वाश्यरन्यागामित्रि (न)पतिभिः प्रबलपवनप्रेरितोदधिजलतरंगचञ्चलं जीव लोकमभा20 वानुगतानु(न) सारान्"ि ] विभवान्*ि ] दीर्घकालस्वे (स्थे) यश (स)श्च' गुणानाकलय्य अस्मदायोनुमन्तव्यः पालl यितव्यश्च । यो वाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिन्द्या (घ)[मान*] वानुमोदेत स पञ्चभिर्महा22 पातक (क:) स(सं)युक्तः स्यादित्युक्तञ्च भगवता वेदव्यासेन व्यासेन । षष्टि वर्षस [हस्राणि स्व 23 गर्गे मोदति भूमिदः [*] आ[च्छेत्ता चानु]मन्ता च तान्येव नरके वसेत् [॥१॥*] स्वदत्ता परदत्तो वा [यो हरेत वसु]24 न्धरां [1] स विष्ठायां कि(कृ)मिभूत्वा पित्रि(तृ)भिस्सह मज्जति [२॥*] यानीह दत्तानि पुरा नरेन्द्रनानि धर्मा] Secand Plate ; Second Side 25 यशस्कराणि [*] निर्मुक्तम (मा) ल्यप्रतिमानि तानि को नाम साधु (धुः) पुनराददीत [[*]. . . . . . . . 28 पञ्चशतिके काळे (ले) सप्तसप्तत्यधिके पानं (न)न्देन्दे मह (हा) बल (ला)धिक्रि (कृ)तवासवस[मा]देशा[*] 27 सान्धिविग्रहिकदेवदिनानुमतेन लिखि[त*]मिदः (दम्) मात्रि (तृ) दते (ते)न माघ शुद्धति (तृ) तीये (यायां) इति [॥*] Sandhi has not been observed here. * The reading boro has been restored with the help of the text in the Kairs plates of Gurjar ting Dadda II a lxIILP.83). (Ind
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy