SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ No. 27] DAIKONI PLATES OF PRITHVIDEVA II : YEAR 890 153 2 Yad=ētad=agrēsaram-arva(m-amba)rasya jyoti sa pūshä purushaḥ purāṇaḥ | ath=āsya putro Manur-ādi-rājas-tad-anvayê='bhūd-bhuvi Ka3 rttaviryaḥ || 2 | Devaḥ śri-Kārttaviryaḥ kshiti-patir-abhavad-bhūshaņam bhūta-dhātryā hēl-oikshipt-adri-vi(bi)bhyat-tuhina4 giri-sut-aślēsha-santoshit-osamdör-ddard-ākānda-sētu-pratigamita-mahāvāri-Rēvā-pravāba vyadhūta-Trya5 ksha-pūjā-guru-janita-rusha Rāvanarii yo vavadha babandha) || 3 | Tad-vaṁse-pra bhavā narēmdra-patayah khyātāh kshitau Haiha6 yās tēshām=anvaya-bhūshanam ripu-mano-vinyastn-tap-analah dharmma-dhyāna-dhan. änusamchita-yaśāḥ sasva(sasva)t=satām saukhya7 ksit=prēyan-sarvva-gun-arvitaḥ samabhavach=chhrimān=asau Kókkalaḥ || 4 || Ashţādas= äri-kari-kumbha-vibhamga-sim8 hāḥ putrā [ba]bhūvur-ati-sau(sau)rya-parāś=cha tasya | tatr-agrajo npipa-varas-Tripur isa asit-pārsvē(rývē) cha mandala-patin=sa 9 chakāra vaṁdhū(bandhūn | 5 || Teshăm=anūjasya Kalingarājaḥ pratāpa-vahni-kshapit äri-rājaḥ 1 játõ='anvayė dvishta-ri10 pu-pravīra-priy-ānan-ainbhõruha-pārvvaş-enduḥ 6 || Tasmād=api pratata-nirmala-kirtti kāntā jātaḥ sutaḥ Kamalarā. 11 ja iti prasiddhah yasya pratāpa-taraṇāv=udită rajanyām jātāni pankaja-vanāni vikasa bhāmji || 7 || Tēn=ā12 tha chamdra-vadanõ="jani Ratnarājo visv-7(visv-Ö)pakāra-karun-ārjjita-punya-bhāraḥ yēna sva-vā(bā)hu-yuga-ni13 ramita-vikramēņa nītam yasas-tribhuvanē vinihatya sa(sa)trūn | 8 || Nõnall-ākhyā priyā tasya śūrasy=ē. Second plate 14 ve hi sūratā ( tayoḥ suto nripa-srēshthaḥ Prithvidēvö babhūva ha !! 9 il Pțithvidēva-samud bhavaḥ samabhavad=Rājalladē15 vi-sa(su)taḥ śūraḥ sajjana-vāṁchchhi(vāñchhi)t-ārtha-phaladaḥ kalpedrumah sri-phalaḥ | sarvvēshām=uchito='archchanë sumanasām 16 tikshna-dvishat-kamtakaḥ pasyā(schā)t-käritatar-āṁgan-amga-madano Jājalladēvö nripah | 10 ! Tasy=ātmajaḥ sakala-Kosala-mam17 dana-śrīḥ śrīmān=samāhsta-samasta-nar-adhipa-śrīḥ [1*] sarvva-kshitīsvara-si(si)ro-vibit amhri(ghri)-sēvaḥ sasē)văbhritāṁ nidhir-asau bhu18 vi Ratnadēvaḥ ! 11 | Tasy=sisha tanayo dhātrim prasā(sā)sti naye-sampadā | Prithvidāvo mahīpālo visā(sā)1-019 jva(jjva)la-paurushaḥ || 12 || Vatsasya götrē='ti-pavitra-mūrttir=dvijāatra ramcha-pravaro babhuva samasta-sä(sā)str-a20 gama-vēda-vēttă Vra(Bra)hm-õpamah Sro(Śro)ttama-namadhëyah 13 | Anukurv van nija-pitaram sakala-gun-aughairmana21 rgba-guna-rāsi(si)h | Sivadāsa-namadhiyas-tasya namasyaḥ sutöbbittah #14 | Adyus trivēdi vidushäm-as (sē)14 DGA
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy