SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ No. 9] MADANPUR PLATE OF SRICHANDRA; YEAR 44 12 6-chandr-öpapade va(ba)bhāva nipatie-dvipa Di(Dijlip-opamaḥ [5] Jyötenēva Chandrasya Sach-iva 13 [Ji]shnor-gGauri Harasy-e[va*] Harer-iva Sriḥ tasya priyä käñchana-käntir-āsīt Śrīkāñcha14 n-ty-añchita-sasanasya || [ 6 || *] Sa raja-yōgēna subhë muhürtte mauhürttikaiḥ süchitaraja 15 [chihna]m | avapa tasyam tanayam naya-jñaḥ Srichandram-ind-upamam-Indra-tējāḥ [7] Ek-tapa 16 [tr-abhara*]pām áriya[m] yö va(ba)bhara3 vaidheya-jan-avidheyaḥ chakāra kārāsu nivēkit-ā17 [rir-yasa*]h-sugandhīni diśāṁ mukhāni || [8 || *] sa khalu śri-Vikramapura-sama väsita-árī18 [maj-jaya*]-skandhāvārāt-Parama-saugato Mahārājādhirāja-sri-Trailōkyachandradova-på 19 [dinudby tab Parama(m)vara[*] [Paramabhaffäraks Mahārājääkirājaḥ śrimän Śrichandrade 57 20 [vaḥ kusa*]li śri-Paundra[bhu*]kty-antaḥpati-Yölämaṇḍalē Vangasāgara-sarhbhāṇḍǎriyakö 21 [...Jaht-adhik-iahţa-dröqa-bhiman samupagat-äáëaha-räjŝi-räpaka-rajaputra 22 [rajapurohita mahäsindhivigrahika | mahisēnāpati | mahiaämanta | 23 [mahidharmm()*]dhyaksha maha(hā)sarvva(vvā)dhikrita | mahātantrādhyaksha pilupati göchcha[ks] Reverse 24 pati arddhanauvāṭaka | nauvāṭaka | dussidhyasidhanika gö-mahishy-aj-[dy-adhya(1)*] 25 kshin-anys-oh-änsktän Vrä(Brāhmaṇ-öttarän mänayati vö(bö)dhayati | vadati [dia26 ti cha bhumir-iyam sva-sim-avachchhinnä | s-öddēsā | sa-guvāka-nālikērā | s-āmra-pa27 nasi sa-gartt-Sahara | a-chata-bhața-pravēša | a-kiñohid-grühy | sa-das-&parādh[&] [sa-(1)] 28 prajā Agastya-tritiyāyām snātvā vidhivad-udaka-pūrvvakaṁ kritvā bhagavantam Buddha[bhata] 29 rakam-uddisya mata-[pi*]trōr-atmanas-cha punya-yaso-'bhiva(vri)ddhaye Mäkha-RāmaDhruv-ākārā [yajñï(?)] 30 ya söma-pitimaḥ(naḥ) bhūmi-dāvāḥ kil-ābhuvana(n) su-khyāta-pravara-trayāḥ || [9||*] Tadanvaye [samutpa*] 31 nnō Mahādēva iti dvijaḥ dēvēshv-iva Mahādēvō bhū-dēvēshu va(ba)bhūva yaḥ || [10||*] Srutikratu-pri(pri)ya 32 s-tasya Varah-akhyaḥ suto-bhavat Harĕr-Adi-varahasya sälōkyaṁ protya yō-gamat [11] Dhardha) 33 ra-samakshe yaḥ sakshad-Dhara iv-aparaḥ Harō năm-abhavat-tasya tanayo vinayanvitaḥ || [12] Bhāvi[ta?] 1 A portion of the plate is broken and lost on this side. The letters within square brackets here and in the following lines are supplied from the published records of the king. The Rampal plate reads here vidhaya which appears to be a better reading, in the absence of a cha in the verse for grammatical concord. The term göchchaka is not clear. • The original reading looks like Agastya. The engraver appears to have used his chisel twice to correct his error. The proper reading should be Agastya (adjective), or, Agasti or Agastya (both noun). 25 DGA
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy