SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 290 EPIGRAPHIA INDICA. [Vol. XXV. TEXT. First plate. 1 खस्ति [॥*] जयत्वाविष्कतं विष्णी. वारा बीमिताब (वम) [*] दचिणीतदंष्ट्रा अविश्वान्तभु2 वनं वपुः [*] श्रीमता सकसभुवनसंसूयमानमानव्यसगीचाणं हारितीपु3 चाणं सप्तलीकमाभिमप्तमाभिरभिवतिाना कार्तिकेयपरिरक्षणप्राप्तकल्या4 परम्पराणां भगवचारायणप्रसादसमासादितवराहलाछनेक्षणक्षयव6 यौलताशेषमहीभृतां चलुक्यानां कुलमलहरिणीरश्वमेधावस्यवानप6 विचौलतगात्रस्य चौपुलकेशिवनभमहाराजस्थ सूनुः पराक्रमाकान्त7 वनवावादिपरनृपतिमण्डलपणिवाविशनीतिः कीर्तिवर्मपथिवीवशमम8 हाराजस्तस्यात्मजस्ममरसंसक्तसकलीत्तरापथेवरश्रीहर्षवर्धनप७ राजयोपलब्धपरमेश्वरापरनामधेयस्मत्यानयत्रीपथिवीवाभम Second Plate ; First Side. 10 हाराजाधिराजपरमबारस्तबियसुतस्य विक्रमादित्यपरमेश्वरभ 1 हारकस्य मतिसहायसाहसमाचसमधिगतनिजवंशसमुचितचि. 12 तराज्यविभवस्य विविधरसितसितसमरमुखगतरिपुनरपतिविजयस13 मुपसन्धकीर्तिपताकावभासिनदिनन्तरस हिमकरकरविमलकुलप14 रिभवविलयहेतुपक्षवपतिपराजयानन्तरपरिग्रहीतकाच्चीपुर15 स्य प्रभावकुलिशदलितचीब्याकारकधरणीधरचयमानमान18 मुंगरा अनन्यसमबननकाचीपतिमषिमकुटकुटकिरणसलिखा17 भिषिताचरणकमलख घिसमुद्रमावर्तिभुवनमडसाधीखरण सू. 18 तुः पितुराजया बालि(से)न्दु खरस्येव सेनानी व्यवस्खममिसमुहनं 1 Beed Vishoid bath
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy