SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 200 EPIGRAPHIA INDICA. [VOL. XXV. 96 Agmin kulē kula-dharādhara-sannikasaḥ käs-opamâna-vitat-Bru-yasah-pratāna) [1*] asit kshitisa-tilakah Ka97 rikäla-nama Cholas-samuddhata -ripu-kshitipäla-kälah ||-48 III- Sa Kävērin dürikțita se kala-sasyām vidadhatim 98 payah-pūrais=sphärair-avanim=svinīt-oddhati-haraḥ [l*) pratirībhūtābhir=nnarapati-sira [h*]-slishta-pitaka-prakirņņābhir-mmfit(d)bhirunnyaru. 99 [nad-A]ruņ-ágrēsara-samam(mah):111-49 Ill. Asmin kulē sakala-pårtthiva-vandya-pădő jāto bbijāta-guna-san100 hati- brimbita-srih [18 ürjjasval-ot(d)bhata-nij-āpratima-pratāpas-santãpit-ari-salabho Valabhô mahibah Il101 50 III- Ih=ānvayê=bhūd=Amarēsa-tulyaḥ parasta-vidvaj-jana-tapa-salyaḥ [l*] samasta rājānaka-bhūri-vallabhah 102 kshamadhinātho Jagadēkamalla) |||-51 |||- Vamse-spinn-ari-raja-vandita pada-dvandy Aravindaḥ kshami rajā Vyalabhayam103 karaḥ samabhavat sūnās samano ravēḥ [l*] dôr-ddand-āñchita-khadga-khandita-ripor yasy-örjjita-sri-jushaḥ 104 köp-agnifr*-]dvishad-argan-ibru-salilais-siktah para sämyati :111-52 III: Anvayê=tra Vijayalaya-nāmā sārvvabhūma' 106 sakala-kshiti-näthaḥ [l*) yat-pad-amburuha-yugmam=ajasrarh sēkharikritam-asēsha- mahi baih 111-53 III- Nivēśayām[)106 sa sa Chõla-dēļē nivēšit--asēsha-guna-pravşiddham [l*] Kañjāsan-adyair-amaraiḥ pragitāñ= Tañchäpuri-nama pu107 rin=narēndraḥ 111-54 III- Adityavanm&frmm-a)bhavad=asya putraḥ Ködandarām-abhi tayäb prasiddhah [l*] utplutya matta-dvirad-endra108 samhethañ=jaghana yaḥ Pallavarājam=ājau: 1/1-55 |||- Asy=ābhūtetanayaḥ parākramavatām= ēkādhipaḥ kshma. Fourth Plate; Second Side. 109 bhujām virasri-nilayah Parantaka iti kbyātaḥ kshamadhīsvaraḥ [l*) vēl-odyāna-viharibhir mmadakalair-yyam vā110 ran-adhīsvarair-vväsyantē mada-sindhubhiḥ pratidisam päthämsi pāthonidhēḥ 111-56 lll- Ha111 tv=āku Pandyam=8kbilēna balēna sākam hritvå tadiyam-akhilam vasu viryaśāli [*] bhasmichakara Ma112 dhurām yad-adhah-kpit-ärir-llēbhë 'natas-sa Madhurantaka-namadhéyam 111-57 III- Yaj jigāya Vijay-opama113 dyutih Krishnarajam=ajitan-naradhipaiḥ [l*] bhüri-vikrama-vivarddhita-dyutir-Vira-Choļs iti tēna kirttyatë 117-58 ||- Yat-ti114 rînair=jjalanidhim=uddhatai[r*]-bal-aughais-samyattan samiti jaghāna Simhaļēśãn [*] tatearvva-kshitipaH5 ti-vandyamāna-pädas=sā=nvartthām=abhajata Sinhalāntak-ākhyām 11f-59 III- Drishtāntah ko=sya rājñas-sakala-guna1 TA8 has samutthita. "TAS has räjāntaka-bhüri-bhallah. . Read sambabhūva as in TAS. TAS has navinat a itaha.. . Readabhidhaya. • Read =yyad=vdo as in TAS. * Read intas = as in TA8.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy