________________
No. 11.]
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
distinctly Kalā. This may be due to his reliance on the imperfect transcript of the records alluded to by me on p. 57, n. 1, above.
Lastly, a word regarding the geographical places mentioned in the inscriptions will not be out of place. In 1.16 of B, Rāņā Jagatsimha and his company are described to have bathed in the confluence of Rēvā and Kāvēri. This is not possible for Kávēri is in far south. The villages of Bhaimsada and Dāvadaha are known from the very text to be near Chitor, and those of Bhüravādā and Holi are in Rājanagar and Girvā districts respectively.
TEXT..
1 ॥ श्रीमहागणपतये नमः ॥ ॥ श्रीएकलिंगजीप्रसादात् ॥॥ श्रीजग(ग)बाथरायजीप्रसा
दात् ॥ ॥ श्रीभवान्यै नमः ॥ ॥ श्रीविश्वकर्मणे नमः ॥ 2 ॥ गुणगुरुगोरोसिंहाद्यस्माहौता दिशां करिण: ॥ तमपि व्यथयनवरवैः कोपि करी
द्राननः पायात् ॥१॥ भवानीभयभृगुजंगभजनामृतः ॥ भवतो भवतो भूयान3 व्यं भव्यं भवे भवे ॥२॥" अतीव्रतेजोद्युपतींद्रपूज्यं व्रतौखरैः सप्तशतीभिरय(म्) ।
रतोशजीवातुगतिं दधानं प्रतीतदीहिमतीव वंदे ॥३॥' राणाश्रीमज्जगसिंह
प्रशस्तिः क4 षण सूनुना ॥ कठौंडीग्रामतैलंगलक्ष्मीनाथन तन्यते ॥४॥" स जयति रघुकुलतिलकः
श्रीरामः कीर्तिमुक्ताक्तः ॥ काश्या मुक्त्यै मंत्रं यस्य मुदा शंकरो दत्ते ॥५॥
तइंश नृपमुकुटस्थायि5 पदो विजयभूपपृथ्वींद्रः ॥ पद्मादित्यम्तमूस्त्यत्का(वा)योध्यां व(ब)भूव दक्षिणगः ॥६॥
वा(बा)पाभिधोथोजनि मैदपाटे तस्यान्ववाये शिवदत्तराज्य: ॥ संग्रामभूमौ पट
सिंहरावं लातीत्यतो राव. 6 ल इत्यभाणि ॥७° वातौति यस्मात्तिजगत्म नित्यं वाशब्द(ब्द वाच्यः किल तेन
वायुः ॥ तं प्राणवायं जगतीतले म्मिन् यत्पाति वापा इति तिन जातः ॥८॥ आगछ(च्छ)शब्दे किल्ल दक्षिणस्यां राश
राव
1 [The place where Jagatsiilia bathed is apparently the confluence of two rivers not far from the temple of Omkarjl, one of which is the Narmadi and the other locally known as the Kiviri.-2.]
* Transcribed from the original slabs and compared with the impressions. • Occasionally lines begin and end with one or two dawns which are superfluous. • In this inscription the half verse bas often been indicated by two duwas instead of one •Metre: Upagili.
Metre: Anushtubh. 7 Metre: Upendravairit.
Metre: Citi. • Metre: Indrarajra.