________________
No. 38.]
MASULIPATAM PLATES OF AMMARAJA II.
275
16 [विशददा - ~] [३] तब्रुधः कलियत्तिगण्डविजयादित्यष्यण्मासान् ।
तमूनरम्पराजस्म16 [प्त]वर्षाणि । तत्सुतं विजयादित्यं कण्ठिकाक्रमायातपट्टाभिषेकं बालमुचा तालरानी
राज्यम्माम17 [मे]कं [*] चालुक्यभीमसुतो विक्रमादित्यस्तं हत्वा एकादशमासान् । विजयादि
त्यो वेंगीनाथ कलियत्ति18 गण्डनामा धीमा । तस्य 'सति मेळांबा । तज्जवीराजभीमनृपतिरजेयः । 'सत्यत्यागाभिमानाद्यखि
Second Plate ; Second Side. 19 लगुणयुतो राजमार्ताण्डमाजी । जित्वोग्रम्मनपाख्यं ससुतमधिबलं द्रोहिणिो]
प्यन्तकाभो । हिड्भौमो राष्ट्र20 कूटप्रबलबन्ततममहरो हादशाब्दं । राज्यं क्लत्वागमत्सः । प्रणिहित[सुयशो) धर्मसन्तान
वर्गः ॥[४] वि. 21 ष्णोः पद्मेव शंभोरिव गिरितनया यस्य देवी सपट्टा । संशुद्धा [हेहया नाविजकु
लविषये पुण्यला[व]22 ण्यगण्या । लोकांबा तत्सुतोभूदिजितपरबलो वेंगिनाथोम्मराजो । राजद्राजाधिराजो
[जितरिपु] म23 कुटोदृष्टपादारविन्दः ॥[५] वेंगो[राज्याभिषिक्तो] निजरिपुविजयादित्यमुद्यसमर्थ ।
जित्वा[नेकाजिरंग]24 प्रजितपरबलं [कण्ठिकादामकण्ठं ।] दा(दा)यादद्रोहिवानपि सकरबल: क्षत्रि
[या]दिस्वदे25 वो । ध्वस्तारिष्वान्तराशिविलसितकमलस्मप्रतापो विभाति । [4] यविर्मातु
बिमित्तं कृतमिदमखिलं विष्टपं हि 26 त्रिमूर्ते । रात्मानं चात्मनास्मादिह सकलगुण [राजभौमोहहोभू । सेजोगशिः
प्रजानां पतिरधिकब. . 27 [लमप्रतापोष्टमूर्ति । स्मोयन्देवोम्मराजो जनगुणजनकोन[न्य*] राजाग्रचिळ: ॥[*]
स्वयाताः पूर्व
I Rend tentatively: विदशदब्दालमेण[Reading is trim sad-abda-pramanam.-Ed.] *Mark of punctuation is not necessary here.
Read: धीमान। सस्थ. 5 This verse and the following four are in Sragilhará metre. '[Reading in राजद्राजाधिराज परनप.-N. LR.]
Read : सती.