________________
274
EPIGRAPHIA INDICA.
TEXT.1
1 'व्याक्लष्टरत्नक' चितायतां चापो यच्छेन्द्रकार्मुकविनोलपयोद (ह) न्दम् । निर्भयविव विभा
First Plate.
2 ति कृष्णकान्ति' व्विष्णुशिवन्दिशतु वोवधृतचिलोकः ॥ [१*] स्वस्ति श्रीमतां सकलभुवनसंस्तूयमानमा
कौशिकीवरप्रसादलब्धराज्यानाम्माटगणपरिपालितानां
3 नव्यसगोत्राणां हारीतिपुत्राणां
स्वामि
महासेनपादानुध्यातानां भगवन्नारायणप्रसादसमासादितवरवराहलां'च्छनेक्ष
4
5 ण [क्ष ] णवशौकतारातिमण्डलानामश्वमेधावभृथस्नानपवित्रीकृतवपुषां चालुक्यानां कु
6 लमलंकरिष्णोंस्मृत्याश्रयवज्ञभेन्द्रस्य भ्राता कुजविष्णुवर्धनन्टपतिरष्टादशवर्षाणि
7 वेंगीदेशमपालयत् । तदात्मजो जयसिंहस्त्रयस्त्रिंशतम् । तदनुजेन्द्रराजनन्दनो विष्णुवर्धनो न
10
8 व । तत्सृनुगियुवराजः पंचविंशतिम् । तत्पुत्रो जयसिंहस्त्रयोदश । तदवर
9 ज: कोकिलिष्षण्मासान् । तस्य ज्येष्ठो भ्राता विष्णुवर्धनस्त मुञ्चाव्य सप्तत्रिंशतम् । तत्पुचो वि
[VOL. XXIV.
Second Plate; First Side.
10 जयादित्यभट्टारकोष्टादश । तत्सुतो विष्णुवर्धनष्षट्रिंशतम् । नरेन्द्रमृगराजा[ख्यो] सृ11 गराज [पराक्रमः । विजयादित्य [ भूपालः ] चत्वारिं [शसमा] ॥ [2*] त
पुत्र कलिविष्णुवई
12 नो [ ध्यईवर्षम् । तत्सु] तो गुणगविजयादित्यचतुखात्वारिंशतम् । तातुय्यौव्वराज्यो
व्रतमहि
चिदशपतिपदं
1 From ink-impressions and photographs.
• Read खचिता
the sloka.
13 [मभृतो] विक्रमादित्यभूपाज्जातश्चालुक्यभौमस्सकलन्नृपगु[णोत्क् ] ष्टचारित्रपात्रः । दानी रसकर: सार्व्वभौमप्रतापो ।" राज्यं कृत्वा प्र[या ]त:
14
ु
2 Metre : Vasantatilaka.
• Read शार्ङ्गचापो.
• Read of.
• Read निर्भर्भयत्रिव
* Read लाञ्छनेच.
Metre: Anushfubh. The scribe apparently left out the last two syllables of the fourth quarter or påda of
• Metre : Sragdharā.
10 I am unable to make out any sense from the faintly visible letters.
11 Mark of punctuation is unnecessary here.