________________
No. 37.]
TWO INCOMPLETE GRANTS OF PRAVARSENA II.
267
22 निधि:' सक्लिप्तोपक्लिप अचन्द्रादित्वकालीय[ः पुत्रपौवानुगामिकः' भुजता(तो) 23 न केनचियाघात[Kकर्तव्यः सर्वतयामि स्म(म्म)रक्षितव्य पर(रि)वर्षयितव्यश्च । यत्र
(चा)स्पच्छा24 सनमगणयमानः स्वल्यापि परिबाधाकुर्यात्कारयिर वा' अस्य ब्राह्मणैर्वेदितस्य
Third Plate ; Second Side. 25 सदण्डनिग्रह(है) कुयाम ॥ अस्मि(स्मिंश्च धमादरकरणे अतोतानकराजदत्तासचिव
न परिपा28 लन(न) कतपुन्या(ण्या)नुकीर्तनपरिहाराय(त्य) न कीर्तयामः [*] व्यासगौतौ
चात्र सोको प्रमाणी27 कर्तव्यौ । स्वदत्ताम्यरदत्ताब्वा' हरहा वै वसुन्धरा[म् ।*] गवा(वां) शतसहस्रस्य ।।
____ हन्तुई28 रति दुष्कृतम्*ि[१॥*] षष्ठि" वर्षसहस्राणि स्वर्गे मोदति भूमिद[:*] । आच्छेत्ता
चा29 नुमन्ता च तान्येव नरके वसेत् [५२॥*]] सवत्सरे एकादशमे १. १ कार्तिक
शुक्लपक्ष30 चयोदश्या १. ३० सेन(नापतौ चित्रवना(मी)णि ना" लिखित म्*"
1 Read सोपनिधि+ Read सक्नुमोपलप्तम् - Read पाचन्द्रादित्वकालीयम्• Read गामिकम्. . The subscript ka is not completely incised, so that the whole akshara appears like mu. • Read सर्वकियाभि-. . Read परिवाधा कुत्किारयेद्य. • Read राजदत्तसञ्चिन्तन• Rend °म्परदत्तो वा. - Read हरयो. 11 The mark of punctuation here is superfluous. 11 Metre of this and the next verse: Anush/ubl. 13 Read afe. * Read सवत्मर एकादरी. " Read वयोदश्या 16 The symbol for 3 is unusual, but there is no doubt about its value, as the tithi is mentioned in words.
11 Perhaps of was intended, but the writer in copying the draft omitted the aksharan rfor by haplo. graphy.
3 There is an ornamental mark after this followed by two daudas and a horizontal stroke.