________________
No. 30.)
BHOPAL PLATES OF THE MAHAKUMARA HARICHAMDRADEVA.
233
14 [n]i-bhrū-bhanga-bhanguram=avalõkya draviņa dravina-kapik-ānusarana-vivasa-visha
vilāsini-chita(tta)-chamchalam-adbigamya jivitam 15 | uktari cha [l*] Vāt-abhra-vibhramam=idam bhuvan-ādhipatyam=āpātamätra-madhurð
vishay-opahbhögaḥ prāņās=třiņ-agra-jala-virdu-samă narāṇām 16 dharmaḥ sakhã param=aho paraloka-yānē | Sä[m]ksitya-gotrāya agnihotrika-bri-Bhäradvāja.
suta-ast-)vasthi sathi)ka-Sridharaya pada 1 Bha17 radvāja-götrāya tripāti(thi)-Nārāyna-suta-tripāti(thi)-Gartēsva(sva)rāya pada 1 Krishņā
trēya-gotrāya dvivēda-Kshirasvāmi-suta-dvi. 18 vēda-U[ddha]raņāya pada 1 Adavāha-gotrāya dvivēda-Vastva(tsa)]-suta-dvivēda-Yaso
(86)dhavalaya pada 1 Käsyasya)pa-gotrāya||* 19 avasthi(sathi)ka-Dēlha-suta-pam-Madhusudanāya pada 1 Saunaka-götrāya-dvivēda-Sile
suta-dvivēda-Pāhulāya pada 1 Kā20 sya(sya)pa-gotrāya avastbi(āvasathi)ka-Dēl[h]a-suta-pam-Somadēvāya pada 1 Adaváha
götrāya dvivēda-Yasödhavala-su. 21 ta-dvivēda-Pā[lha]kāya pada 1 [Gauta]ma-gotrāya pam-Dhāmadēva-suta-pam-Raņapālāya pada 16
Second Plate. 22 ... dvivēda-Sota-suta-dvivēda-Gamgādbarāya pada 1 Krishnätrëya
götrāya dvivēda-Kshira23 svāmi-suta-dvivēda-Lashmi(kshmi)dharāya pada 1 Sau(sau)naka-götrāya dvivēda-Sīle
suta-dvivēda-Srīdharāya (pada*] Bhāradvāja-gos. 24 trāva thakura-Villhv]e-guta-thakura-Väschchhn]kaya pada 1 Sämdi(Sändi)lya-götrāya
thakura-Kuladhara-suta-thakura-Váchchhukāya pada 1 Gõ(Gau)25 tama-gotrāya dvivēda-Gölhe-suta-dvivēda-Vālhukāya pada Sāmdi(Šāņdi)lya-gotrāya
thakura-Kuladhara-suta-thakura-Råsalāya " 26 pada Käsya(sya)pa-gotrāya pam-Sõ[n]dala-suta-thakura-Vishņavē pada Kauņdinya
gotrāya thakura-Kuõja]-suba-vatuka-Ahadaya pada 27 [!] Kāsya(sya)pa-gotrāya thakura-Vijapāla-suta-vațuka-Mabaņāya pada : [l*] tad-ēvam
yathāyatham vrāhmaṇa ēkönna. 28 vimsatinām? pada shodas(6)=amkė pada 16 [l*] tad=amishāṁ vrā(brā)hmaṇānām=upari-li
[khi*]ta-grāmah pūrvva-dakshiņa-tala-dvay-āpēto ni29 dhi-nikshēpa-sahito nada-nadi-kūpa-tadāga-vātikā-ama-samyutas-char-ādy-ay-opētah 30 sarvv-ābhyamtara-siddhy-õdaka-pūrvvakatayā sāsanēsna*) pradattas-tad=ētat(d)
grāma-nivāsibhiḥ karsha31 kais-cha kara-hiraṇya-bhāga-bhög-adika[m=*]ā'jñā-śravaņa-vidběyair-bhūtvå dēva-vra
(brā)hmana-bhu1 Metre : Vasantatilaka. • Mark of punctuation unnecessary. • There is a mark here to show that the word is continued in the next line.
Space for about four letters is left after this. Soven or eight letters, probably specifying the götra, are completely effaced now. • Dando unnecessary.
Read brahmananam=ékonavim sateh. . Read väfik-arāma.
There is a danda after å to show that the word is continued on the right side of rectangle containing the Garuda figure.