________________
No. 23.)
KOMANDA COPPER-PLATES OF NETTABHANJA
176
12 svarē mātā-pitri-pād-anudhyāna-rataḥ sri-Nõttabhañjadēva kusa13 li[l*] Sāradda-vishayē rāja-rājanaka-rājaputrä[n*] vishayapati-da14 ndapāśikān yatha-kal-adhyāsino vyē vya)vabāriņot vrä(bra). 15 hmaņā[n*] karana-pū(pu)rögā[n*] nivāsi-janapadā[m*]s=cha yath-arham māna16 yati võ(bo)dhayati samādisati [cha*] sarvvataḥ sivam=asmākam=anya[d*] 17 viditam-astu bhavatām ētad-vishaya-samvandhä(sambaddha)- l' Karanjadu-grāma cha(&
cha)18 tu[h*]sīmā-parichchhinõ(nno)=smābhir=mmātā-pitror=ātma[na*]s=cha puny-āva(bhi).
Second Plate ; Second Side.
19 vşiddhayē Vājasēna(saněya)-charaņāya ? Kaņva-śākh[@]ya Gattu(Gauta)ma-gotrāya 20 Autathya-pravarāya | A(Ā)ngirasa-a(s-a)nupravarāya bhā(bha)tta-Harisarma[ņo*] 21 naptā(tre) bhä(bha)tta-Durgafarmasya(pah) suta(tā)[ya*] bhatta-Stambhadēva(vā)[ya*l
salila-dhārā-pū(pu)22 rahsarēna vidhinā pratipadito-emäbhih 11*1 a(a)chandr-arka-taħrām(täram) yavat 23 a-chätta(ta)-bhatta(ta)-pravēbēna sarvva-vā(bā)dhā-parihärēn=ākaratvēna bhuñja24 dbhir=ddharmma-gauravāt na kēnachid=vyāghātaniyam(yam)['*] Asmat-kula-kramam-ti
25 dāram=udāharadbhir-anyaischa dānam=idam=abhyanumödaniyam(yam)[*] La26 kshmyās=tadit-salila-vudvu(budbu)da-chanchalāyā dānań phalam para-yasa[h*-pari27 pälanañ=cha | [4*]" ū(u)ktañ=cha dharmma-sästrē [l*] Va(Ba)hubhiruvvasudhā dattā rā
Third Plate.
28 jabhish*] Sagar-ādibhi[h*] 1 () yasya yasya yadā bhu(bhūmis-tasya tasya ta29 dā plalam(lam) | [5*] Mā bhu(bhū)d=aphala-sankā vaḥ para-datt=ēti pārthivāḥ | sva-da30 nat=phalam-anantyam para-datt-ānupālanam(nő) [6*]* Sva-dattän para-dattām-vă
(ttām vā) yo 31 har[ējta vasundharām(rām)[*] sa vishthāyām kļimir=bhu(bhūtvä pitfibhiḥ saha pachyatë 1
(7*] 32 Shashţi-varsha-sahasrāņi svargge mödati bhūmidaḥ | a(ā)kshēptā ch=ănu88 mantä сha sa Eva (täny=ēva) narakaṁ vrajēt [1 8*]* Iti kamala-dal-āmva(mbu)-vi(bi)ndu
lolām bri34 yam=anuchintya manushya-jivitañ=cha sakalam=idam=ū(m=u)dābritañ=cha (vūddhā](bu
ddhva) na 35 hi purushai[h*) para-kirttayo vilöpyä[h*] | [9*}* svaya[m]=ādishto rājñā du(dū)tak[7]= 36 tra bhattāstta)-Sumangala[b*) likhitañ=cha sandhivigrahiņā Savarā jēna*7* | utkimpaña
chas 37 kshabalikēna Durggadēvēna ! lañchhita[m] mämmäyä sam 30+1'.
[Reading is correctly vyavahärino.--Ed.] . This mark of prinotuation is superfluous. * Metre: Vasantatilaka. ..Metre : Anushfubh.
Metre : Pushpitãgra. • This name is read as Savaraja in H. Ganjām Plates of Nētribhatijadēva, above, Vol. XVIII. 296. + [I am not certain of the reading of this date.-Ed.]