________________
No. 13.)
REWAH STONE INSCRIPTION OF KARNA: [CHEDI) YEAR 800.
111.
-
[यस्ख
3 - - - - -- -
- - -
वपुः ॥ [२] []) उदयचेचे व[को मिव रोषयन्ति यां मुनयः । मीचमाफलजननी वा(बा)[खने सूक्ष्मापि मा जयति [४] रसास्तसुधावाचः कवीनां] सहुणाश्रयाः । लुठन्तु विदुषां कण्ठे [वे च?] [विनसं यमः ॥[0]ीरोद
धेस्परिम][यसुधानिधानमाविर्व(ब)भूव भवभूषणमिन्दु-*]' 4 रिषः । अस्मादजायत बु(बु)धः स किल चितीश *] माद्यं पुरुरवसमाप तनूज
रखम् ॥६॥*] इतिः महति सुधामयूखविं] नृपतिरजायत [मौ]शिकायमानः । अलभत भरतः स चक्रवर्ती चिभुवभूष बभूवमेक एव ॥[७॥"] त[चोदितोदितकुले जगतीपतीना[मौ]शः [क्रमा]दजनि [हैहयचक्र] [वर्ती ।"]
[यस्थ प्रचण्डभुजपचर ] B [मध्यवर्ती काराग्रह धृत व प्र*]स[भ] दशास्यः ॥८॥] वैरिध्वान्तभिदा
सहस्रकरतो भूपालचूडामणे यस्मादद्भुतवा(बा)व(ब)न्धविधुरो नक्तंचरग्रामणोः । हेलोलासितवा(बा)हुदण्डविहितचौकण्ठशैलोर(१)ति [:*] प्राग्विक्रान्तममन्यत स्वय
[मपि स्वमिन्द्रजालोपमम्] [en*] यज्ञाग्नि][धूमैः परितोषितेन्द्रास्तस्मा-"] 6 [दभूवन्ध (ग्ब)हवो मरेन्द्राः ।"] राज्ये न] ये[षां] विरराम [ष्टि]ि पक्षनारी
नयनाम्व(म्बु)वा[१]: ॥१०॥*] (बशालभङ्गानिपुणः परिभूतपाण्याण्डियो) लाटेशलुण्टनपटुर्जितगूर्जरेन्द्रः । काश्मीरवीरमुकुटार्थितषादपीठस्तेषु क्रमादजनि
लक्ष्मण राजदेव:] [११॥*] आसोद्यहिजयप्रयाण[जनित] व्यायामखेदोदयोन्मज-] 7 [सैनिकगात्रसिन्धुरशिर:*][सिन्दूरपूरारुणः । त्वङ्गत्तुङ्गतरङ्गताडितमहाक्षोणीभृदम्भोनिधिः
पूर्णो [वै]रिकठोरकण्ठदलनामृक्सिन्धुपूरैरिव [१२॥*] साहित्यविद्याललनाभुजङ्गो निःशेषधात्रीधरणाय शेषः । ततः स ज[ने] जगदेकवन्धवेदीन्द्रि]
चन्द्रिो युवराजदेवः ॥[१३॥*] [यौवनेन त[नौ] य[स्य प्र-] 8 [तापेनारिमूईसु कुला*][द्रिकुवरिभिस्त्रिभिस्तुल्यं] प[दं] दधे ॥[१४॥*] दिक्वर्य
न्तनिखातयपनिच्चयः मापालचूडामणिस्तस्मादब्तविक्रमः क्रमवशात्कोकलनामा. भवत् । चक्रे य[विजय प्रयाणपणवः स्वाङ्गनासङ्गमारम्भे मङ्गलतूर्य]कार्य]
महितक्षोणीपतीनां रसन्' [१५॥*] यस्मिन्मुखकप्र.] 1 The letters in square brackets marked with an asterisk in 11. 3-18 are supplied from the Goharwa plates of Karma (above, Vol. XI, pp. 142 ff.).
• The Goharwa plates also read श्रीकण्ठशैलोइति:, but the sense requires पीलीज तिः.
• The Goharwa plates also have the name reading as here. Read स्वप्रेन्द्रनालीपमम् as in the unpublished British Museum first plate of Karna.
• The Goharwa plates have a faulty reading in this place, which Dr. Hultzsch proposed to change as कहीरकंठ दलनात्सासिंपूरैरिव. Our reading gives a better sense.
In the corresponding verse in the Goharwa plates Dr. Hultach road WIT H . The akoheras here nquinolour.
The Goharws plates read we (wa).