________________
No. 11.]
41 सुहयै न किं (किम् ) ॥ ३६ (४० ) ॥ अथ जावराभिधानग्रामे देवी महानुतां देवा ॥ दृ [ष्ट्वां] वि (बि) शाभिधानां नेमुर्यस्याः प्रभावत: सतत (तम् ) ॥३७ (४१) ॥ * मेदपाटमहींद्राणां [ख] सा' न्धे (नौ) रूप्यमयी शुभा । अनि
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
42 खन्यमानापि पूर्णेव भुवि द (ह) श्यते ॥ ३८ (४२ ) ॥ १ वर्षे निध्यंव ( ब ) रर्षिचितिगणनयुते भाद्रशुक्ल द्दितीया' तिष्यां श्रोकर्णसूनुस्त्रिजगति सुयशा श्री [ज][ग] सि(सिं) हभ (भू ) प [ 1 *] दत्व (त्त्वा) श्री
43 रनधेनुं मणिकनकमय कृष्णभट्टाय दुःखादुहर्त्ता पापरूपाहण्वरनरका [ले]ष भूयाचिरायु: ॥ ३८ (४३) ॥ ० भ्राचा गरीव (ब) दासेन शत्रुसिंहेन च प्रभोः " राजसिंहार(रि)सो[घे]" (सिंहे)ति क (कु)[मा"][राभ्यt*] र' नु(पु)
44 रा ततः [ ॥*] ४० (४४)॥ वर्षवर्षांतर (२) णाथ जगत्सि (सिं) हो यमा (दा) तना (नो) त् [*] महादा [ना* ]नि सर्वाणि कल्पद्रुम इव प्रभुः ॥४१ (४५) ॥ जगसिंही महाराजचिंतामणिरिवापरः [1"] पुत्रैः पौत्रः परि[ह] तो जीयादाचंद्रतारकं (कम्) ॥४२(४६)[॥*]® [श्रीम] -
45 कर्णम ही भृदात्मज जगसिंहो (ह) प्रभोराज्ञया प्रासादं शौर्षाह्वयं(यम्) । भ॑गोरप्रथितान्वयौ गुणनिधी मुकुंदभूधर " इति ख्या
46 तौ चिरं चक्रतुः ॥४३ (४७) ॥
श्रीमद्भास्करपुत्रमाधवसुत श्रीरामचंद्रोद्भव श्री सर्वेश्वरभट्ट - सूनुरभ [व* ]त्पूर्वस्य लक्ष्मा (मी) पदः ॥ नाथस्तसुतरामचंद्र [त] नुजश्रीकृष्णभट्टांगभूलक्ष्मी
नाथकता प्र
47 शस्तिरतुला दद्यात्सतां मंगलं (लम् ) ॥४४ ( ४८ ) ॥ इति श्रीमन्महाराजाधिराजभहाराणाश्रीजगत्सिंहजोकारिता कठौंडीग्रामाधिपकृष्णभ[हांगजसे ] लंगलक्ष्मीनाथापरनामबाबूभट्टकता प्रशस्तिः संपू
1 Metre : Sārdūlavikridita.
*Read devim.
• Metre Giti.
4 This syllable is superfluous.
&
● Read anisain.
• Metre : Anushtubh.
Read tritiya though the metre will suffer.
* Read suyasah.
This danda is superfluous.
83
10 Metre : Sragdharā.
11 There is a dash after ghe.
13 This syllable is only partially engraved.
23 Read cha.
14 No sandhi is observed here.
1. The medial à is not joined to the top-line.
किल मेरू (रु) जातिकमिमं श्रीरनभानोस्तन [ज]ोत्तमौ शिल्पोशी स