________________
No. 11.]
42 ग्रामो हि भूरवाडा ख्यः । लक्ष्मीनाथसुतो रामचंद्रः यं चर्य (यम्) ।.११४॥ चतुःसहस यन्मूल्यं दत्वा (स्वा) दह
43 इथार्थ (वम् ॥ महाराणाजगसिंहैः समो नाति कुतीधिकः
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
दत्तोमुझे ग्रामो होलीनामाप्यमरसिंह नृपैः कृष्णस्तु तब्बुतः ॥ पदान्तसो जगसिंहो
[*]११41[1*]*
वर्षे मात्रवियन्नदुर्गाचित भाद्रे तृतीयातियो के जन्मदिन निज रूपजगसिंह: ऊपाया निधिः । दत्वा (वा) कांचनमेदिनीं सजल
44 श्री चित्रकूटांतिक ग्रामं कृष्णबुधाय समुपनिधिः श्रीमेसा ददौ ॥११७॥ राणाश्रीमज्जगसिंहो मधुसूदनशर्मणे । प्रददावाहडग्रामे हलइयमितां भुवं (वम् ) ॥११८॥ एकां लक्ष्मीमटा'
.
45 तदपि सुरपतिः कुत्तेन भूमी भूत्वा' स्वेच्छासिमाधौ सुगजसुरतरून् मा विजेभ्यः प्रदाय ॥ कोसीं कामहे इयमथिममर्स में सडाचामर्चितारणं दवा (वा) प्रोभिर्जगति विजयते योजग किंड विष्णुः
D
drawn.
77
46 ।। ११८ [ ॥ *] ऋषिव्योमसुनइन्दे जगसिंहमहीपतिः । भाद्रवतीयायां सप्ताद(दा) तृ सप्तसागरान् ||१२|| गजव्योम मुनींन्दे जगसिंचः चमापतिः ॥ भाद्रयज्ञतृतीयायां विश्वचक्त (क्र ) ददौ प्रभुः ॥१२१॥
१२०॥
॥११४॥
मृगराजा
1 Metro : Giti. The fourth pāda is short by one syllabic instant.
Metre: Anushtubh.
[F] Metre : Sardalavikridita.
1 ॥ श्रोमहागणपतये नमः ॥ श्रीजगवावरायलीप्रसादात् ॥ श्रीएकलिंगजीप्रसादात् ॥ श्रीभवान्यै नमः 11 ॥ श्रीविश्वकर्मणे नमः ॥ श्रीसरस्वत्यै नमः ॥
2 ॥ अथ श्रीराणा जगसिंहकारित श्री जगन्नाथराय मंदिरादिवर्णनं (नम्) ॥ श्रीकृष्णभक्त्याथ जगत्सु जगा व देवालयं श्रीकमिसुध (धा) का ये वारवार" सुरनागमा "म (न)वा विले (लो)
The stroke on the ellipse of ha is absent.
The medial à seems to have been engraved later on, and hence is indicated by a very small stroke narrowly
The locative has been used instead of the dative.
+ Metre: Sragdhara.
This word which was at first omitted is written below the line.
This slab should rightly follow B. It may be noted here again that it is composed of ten different pieces of stone and is very carelessly engraved. Many of the letters are either obliterated or are not properly engraved.
10 The syllable is engraved over the top-line.
11 Varavārain is ungrammatical. It is used here for varasi vārath.
14 The medial à is not joined to the top-line.
as The mātrā on le is inverted.