SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 50 6 7 8 9 10 11 127 13 14 15 EPIGRAPHIA INDICA. aforceपोठी विलुंट (ठ) कठोर कुठारधारः । यः कर्करालगिरिपालकपालपालिखेलत्करालकर वालकरो विरेजे 15 [1"] येन पारथाच [r] लवेशभटा: शतं । 'वा रणस्तंभपुरे चिता नीताब दासतां ॥ [*] तस्मिन्वत्वं धनदाननिदान - पुण्यपस्यैः पुरंदरपुरोतिलकायमाने । 'सान्यमाव्यपरि [Vot XIX. तोषितव्यवाही हंमीर भूपतिरविंद ( द ) स भूतधायाः [*] 12 [#* ] यः कोटिहोमचितयं चकार श्रेणीं गजानां पुनरानिनाय । निर्जित्य येनार्जुनमा जिमूर्ध्नि श्रीमालवस्योजग्गृहे हठेन ॥ ११[ ॥ * ] रणस्तंभपुरै दु[र्गो] वेश्म पुष्य (ष्य) कसंज्ञकं । तिसृभिर्भूमिभिर्युक्त' य: कांचनमचौकरत् ॥१२[*] मथुरापुरीविनिर्मामकाय [स्थ] कटारियान्ववायाको' । जाता अनंतसेढश्रीधरसंज्ञाः क्रमेण मणयः प्राक् ॥ १३[ ॥ *] लक्षणाधिको लक्ष्यलचणविचक्षणोभवत् । यबलत्वा ।" लक्षणस्तदनु मलको मलेक्षणो व ब ) धुवत्सलतयेव लक्ष्मणः ॥ १४ [ ॥ *] पूर्णपालः स भूपालप्रियोस्य तनयोभवत् । यः प्राप यमुनापालम'वालचरितं सुतं ॥ १५[ ॥ *] तस्य सूनुरज निष्ट वरिष्टो (ष्ठो) विष्टपेपि खलु सोमणसंज्ञः । देवराजदुहिता परिणोता येन शीलनिधिसोमलदेवी ॥ १६ [*] तस्य सुतोजनि नरपतिनामा भानुकृशानुक ।' नकसमधामा । यगुणजनितकीर्त्तिमृदुवामा दूरमियति सततमभिराम [1*] ॥१७ [॥*] तस्यानुजन्मा• भवदग्ग्रकमा स श्रीपतिः श्रीपतिसक्तचेताः । अन्यां 1 Read • Read यावी. 1 This stroke is redundant. गनासोदरताव्रतं यो दधौ सुधासंघमिवास्वतांशः ॥ १८ [॥*] श्रीमत्परमनामाख्यमोत्रा धेरिंदिरोपमा । मयत्रोरिति विख्याता भार्या नरपतेरभूत् [[[*] १९[*] ए[क]मि (स्मि) में (ओ) व दिवसे स्नात्वा सुधबुधा' । • Rend साम्रा ● This stroke is redundant. & Rand "धे" .} • Read टुक्रं. ● Bend बाल • Rend बुधौ.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy